Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad

View full book text
Previous | Next

Page 10
________________ श्री वर्द्धमान जिन देशना ॥४॥ सम्यक्त्वा धिकारः॥ 等等聯審聯帶警继柴继器路端整器器端端继聯盛號晓晓晓蒂蹄蹄些器 गुणानामेक आधारो- रत्नानामिव सागरः । पात्रं चारित्रवित्तस्य, सम्यक्त्वं श्लाध्यते न कैः ॥२॥ अवतिष्ठेत नाज्ञानं, जन्तौ सम्यक्त्ववासिते ।प्रचारस्तमसः कीटक, भुवने भानुभासिते ॥३॥ तिर्यग्नरकयोरे, दृढा सम्यक्त्वमर्गला । देवमानवनिर्वाण-सुखद्वारैककुश्चिका ॥४॥ भवेद्वैमानिकोऽवश्यं, जन्तुः सम्यक्त्ववासितः । यदि नोद्वान्तसम्यक्त्वो- बद्धायुर्वापि नो पुरा ॥५॥ अन्तर्मुहूर्तमपि यः समुपास्य जन्तुः. सम्यक्त्वरत्नममलं विजहाति सद्यः।। बम्भ्रम्यते भवषथे सुचिरं न सोऽपि. तद्विभ्रतश्विरतरं किमुदीरयामः ॥६॥ अदेवे देवबुद्धिर्या गुरुधीरगुरौ च या। अधर्म धर्मबुद्धिश्च मिथ्यात्वं तद्विपर्ययात् ॥ २॥ आ०-मिथ्यात्वं परमो रोगो- मिथ्यात्वं परमं तमः । मिथ्यात्वं परमः शत्रुर्मिथ्यात्वं परमं विषम् ॥१॥ जन्मन्येकत्र दुःखाय. रोगोध्वान्तं रिपुर्विषम् । अपि जन्मसहस्रेषु, मिथ्यात्वमचिकित्सितम् ॥२॥ मिथ्यात्वेनालीढचित्ता नितान्तं, तत्वातचं जानते नैव जीवाः।। किं जात्यन्धाः कुत्रचिद्वस्तुजाते, रम्यारम्यव्यक्ति-मासादयेयुः ॥३॥ देव-सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोहन परमेश्वरः॥३॥ उ०—एको भावः सर्वथा येन दृष्टः, सर्वे भावास्तवतस्तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टा- एको भावस्तत्त्वतस्तेन दृष्टः ॥१॥ 號號號聯體能鑑聽聽聽聽聽聽聽聽聽聯曉曉曉際聯藥藥藥晓晚晚聽蟲 ॥४॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 282