Book Title: Vachandutam Uttarardha
Author(s): Mulchand Shastri
Publisher: Prabandh Karini Committee Jaipur

View full book text
Previous | Next

Page 109
________________ वत्तनदूतम् गंभीरासरितस्तटस्थितमिदं क्षेत्रं महाविस्तृतम् । श्रीदैगम्बर मूलनायक महावीराख्यथा विश्रुतम् । भूगर्भोत्थितवीरबिम्वललितं लालित्यतोऽनूपमम् । अस्योत्कर्षमवेक्ष्य दानसलिल प्रश्वत्स्वयं वर्षति || ४ || दिगम्बराम्नायत एव सर्व पूजाप्रतिष्ठादि व धर्म्यनृत्यम् । संपद्यते — लोकजनोपकारि क्षेत्र प्रसिद्ध जगतीतलेऽस्मिन् ।। ५ 1 दिगम्बराचार्यमुनीन्द्रचन्द्रश्री कुन्दकुन्दान मतानुसारात् दैगम्बरेऽस्मिन् खलु क्षेत्रवर्ये संघीयते धार्मिककार्यजातम् ।। ६ ।। भक्तिकेन्द्रस्य पूर्णाऽस्य व्यवस्था संविधीयते । निर्वाचनपद्धत्या जंपुरीय दिगम्बरैः ॥ ७ ॥ क्षेत्र प्रबन्धकारियां व्यवस्थासंविधायिनः । कर्मठा: ः कुशला विज्ञाः सभ्या जायन्त एवते ॥ ८॥ मंत्रिपदे नियुक्तोऽत्र “श्री कपूरेन्दुपाटनी " "खिन्दुका - ज्ञानचंद्रो ऽस्ति सभापतिपदस्थितः ॥ ३ ॥ अष्टसहस्त्रीभावं येनादायैव चाप्तमीमांसा । अपरं युक्त्यनुशासन मनूदितं भाषया हिन्दया || १० || E तेनं वेदं रचितं काव्य नव्यं मनोहरैः पादैः । विद्वन्मनोमुस्याहार्दिक भावोऽस्ति मे वायम् ॥ ११ ॥ सल्लोमातृभवेन येन रचितं श्रन्यायरत्नं महत्, टीकाभिस्तिभितं गुणिजनामोदप्रदं तोषदं । स्वान्तप्रेरणया च काव्यमितरच्छाहान्तलोकाभिवम् तेनेदं रचितं स्वकल्पितपदै विद्वन्मनोमोदकैः ||१२||

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115