Book Title: Vachandutam Uttarardha
Author(s): Mulchand Shastri
Publisher: Prabandh Karini Committee Jaipur
View full book text
________________
१००
चन्चनदूतम्
पूर्वस्मान्मेघदूताच्च पादानन्त्यान् मया मुदा । गृहीत्वा पूरितास्तेऽत्र क्षम्याससंगतिः ॥१२॥
उत्तरमेघदूतस्याः पादा प्रत्याश्च केचन । भूरिता अवशिष्टापत्र त्यक्ता अनुपयोगिनः || १४ |
सातत्येन प्रमुदितमना मूलचन्द्राभिधानः कश्चिद् व्यक्ति मुनिवरशुभाशंसिवादप्रभावात् काव्यं नव्यं श्रमपरिगतः शारदाराधनायां चक्रे भूयाद् गुणमणिभृतां तोपकृत्पण्डितानाम् ॥१५॥
वृषसेवायां निरतः प्रोस्टेड ग्रन्थिनादितो जातः । दैव ! त्वत्प्रतिकूलाचरणादेवाधुना मन्ये ॥१६॥
तु मे न शुभं भवेद्यदि विधे ! वाञ्छा त्वदीयाना मा कार्षीरशुभं कदाचिदपि मे विज्ञप्तिमेतां शृणु । याचे न द्रविणं न कीर्तिमतुलं सौख्यं परं प्रार्थये, त्वत्कष्टैकसहा भवेत्तनुरियं कुर्यादियन्मे बलम् ॥ १७॥ इत्थं प्रार्थनया प्रसन्नमनसा देवेन दत्तं बलम्, वार्धक्येऽपि मया सदाश्रयवाद दृव्यं मनोरंजकम् काव्यं नव्यमिदं यदीयपठनाच्चिते भवेन्नेकशः, विज्ञानां महतां च पाठकनृणां वाञ्छा पुन र्वा पठेन ॥१८
शास्वन्ति ते किन्तु परिश्रमं मे दोषैक्षणाकृत्य निवद्भकक्षाः रविप्रकाशो भवतीति कीदृग् जानन्ति नो सत्यमुलुकपोताः ।। १६ ।।
सागर मण्डलाधीतो विवन्मंडलमण्डितः । मालयनाभियो ग्रामो रम्योऽस्ति जनसंकुलः ॥२०॥ तत्रास्मि लब्धजन्माऽहं परवारकुलोद्भवः ।
सल्लो माता पिता मे श्री सटालेलालनामकः ||२१||
1

Page Navigation
1 ... 108 109 110 111 112 113 114 115