Book Title: Uttaradhyayan Sutram Part 02 Author(s): Sudharmaswami, Lakshmivallabh Gani Publisher: Shravak Hiralal Hansraj View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य यन सूत्रम् ॥२९०॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir असंख्यं जित्रियं मा पर्मायए । जरोर्वणीयस्स हुं न ताणं ॥ एवं त्रियाणीहि जणे समत्ते । कैन्नु विहिंसा अंजिया गर्हिति ॥ १ ॥ मूलार्थ:- हे शिष्य ! (जिवीअ)- आ जीवित (असंखयं) =असंस्कृत छे, तेथी (मा पमायण) = तु प्रमाद न कर (हु) =कारण के (जरोवणीयस्स) = जरावस्थाये पहोंचेला पुरुषने (ताणं नत्थि ) - कोइ पण शरण नथी, तथा (एभं ) = मा (विआणाहि) = तुं विशेषे करीने जाण, के (पत्ते) = प्रमादी, (विहिंसा) =हिंसकस्वभाववाळा अने (अजया) = अजितेंद्रिय एवा (जणे) मनुष्य (क तु) = कोतुं शरण (गिति ) - ग्रहणकरशे ? व्याख्या - हे भव्या जीवितमायुरसंस्कृतं वर्तते, यत्त्रशतैरप्यसतो वर्धयितुं त्रुटितस्य वा कार्मुकवत्संघानं कर्तुमशक्यत्वात् जीवितं हि केनापि प्रकारेण संघातुं न शक्यत इत्यर्थः ततो मा प्रमादीन प्रमादं कुर्याः, हु इति निश्चयेन जरयोपनीतो जरोपनीतः, तस्य वृद्धत्वेन मरणसमीपं प्रापितस्य पुरुषस्य त्राणं शरण नास्ति, हे भव्य ! पुनरेवं विशेषेण जानीहि ? एवमिति किं ? विहिंस्रा विहिंसनशीला अतिशयेन पापाः, कं शरण ग्रहीष्यंति? नु इति वितर्के, कीदृशा विहिंस्राः ? अजिता अजितेंद्रियाः, पुनः कीदृशाः ? प्रमत्ताः प्रमादिनः, इंद्रियवशवर्तिनां प्रमादिनां पापानां जरामरणाद्युपद्रवे कश्चिच्छरण्यो नास्ति, 'जणे पमत्ते ' इति प्रथमा बहुवचनस्थाने प्राकृतत्वात्समप्येकवचनं ॥ १ ॥ अर्थः- हे भव्य जनो ! जीवित = आयुष्य = असंस्कृत छे. सेंकडो यत्नवडे पण वधतुं नथी - तेम त्रुटयुं सांधी शकातुं नथी. अर्थात जीवित कोइपण प्रकारे सांध्य संधातुं नथी माटे प्रमाद मा करो. हु-निश्वयें जरायें मरण समीपें घसेडाता पुरुषने त्राण नथी— कोइपण शरण आपनार नथी; एम तमे विशेषरीते जाणो के — विहिंस्र = विशेषतया हिंसक स्वभाववाळा अतिशय पापी For Private and Personal Use Only भाषांतर अध्ययन४ ॥२९०॥Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 290