Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- कुमारेण साई, कस्यापि गोत्रिणः स्वराज्यं समर्पयित्वा श्रीवीरसमीपे चारित्रं गृहीतं. नगमालाटी. 1वतापि स्थविराणां समर्पितो विजयसेननामा नवदीक्षितमुनिः सिांताध्ययनेन क्रमेण महा॥४॥ ज्ञानी जातस्तेन तस्य धर्मदासगणिरिति नाम दत्तं, स्वकीयशालकेन सुजयनाम्ना तु जिन दासगणिरिति नाम दत्तं. पश्चादेकदा नगवंतमापृव्य ते बहुसाधुपरिवृता नमितले नव्यजी. वान् बोधयंतो विहरंति. अथासौ रणसिंहनामा बालो वाल्ये राजक्रीडां कुर्वन् यौवनमनुप्रातः सुंदरगृहे क्षेत्रकार्याणि करोति. अथ तत्केत्रसमीपे चिंतामणियकाधिष्टितमेकं श्रीपार्श्वनाथचैत्यं वर्तते, तत्र विजयपुरवासिनो बहवो लोकाः समागत्य श्रमापूर्वकं प्रतिदिनं पूजास्नात्रादि कुर्वति, तेषां मनोऽनीष्टं यतः पूरयति. श्चमेकवारं कौतुकविलोकनार्थ रणसिंहोऽ. पि तत्र गतः, तत्र च प्रतिमानिमुखं विलोकयन् स्थितोऽस्ति; एतदवसरे चारणषयो जिथ नवंदनार्थमागताः, तानन्निवंद्य रणसिंहोऽपि तत्पार्चे स्थितः, साधुनापि योग्योऽयमिति वि. ॥४॥ ज्ञाय तस्मै धर्मोपदेशो दत्तः, यदुक्तं-खं स्त्रोकुदिमध्ये प्रश्रममिह नवे गर्नवासे नराणां । बालत्वे चापि दुःखं मललुलितवपुः स्त्रीपयःपानमिश्रं ॥ तारुण्ये चापि पुःखं नवति वि. For Private And Personal

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 603