Book Title: Updeshmala ऊika Author(s): Dharmdas Gani, Ramvijay Gani Publisher: Shravak Hiralal Hansraj View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी ॥२॥ ना विजया गर्नवती जाता, तामापनसत्त्वां दृष्ट्वा अजयया चिंतितं मम पुत्रो नास्ति, यदि विजयायाः पुत्रो नविष्यति तदा स राज्याधिपतिनविष्यतीति विज्ञाय षवशेन मूतिकारिकामाय बहुधनदानं प्रतिश्रुत्य कथयतिस्म, यदा विजयायाः पुत्रो नवेत्तदवसरे कमप्यन्यसत्कं मृतपुत्रमानीय तस्या दर्शयेः, तदीयमंगजं च ममार्पयेरित्यग्रतस्तया साई विचारः कु. तः, पश्चाहिजयाराझ्या संपूर्णकाले पुत्रः प्रसूतः, तदवसरे पापीयस्या सूतिकारिकया मृतोऽन्यसत्कः कश्चिद्वालस्तस्यै दर्शितः, तदीयोंगजश्च सपत्न्यै अजयाराइयै समर्पितः, तयापि दासीमाकार्य कथितं एनं बालं बनेंधकूपे प्रदिपेति सापि तं गृहीत्वा वनं गता, कूपसमीपे च समागत्यैवं विचारयतिस्म-धिग्मां दुष्कर्मकारिकां यदयं लघुवालो मया निहन्यते, इदं मह. त्पापं, एतदाचरणेन मम न काप्यर्थसिदिः, प्रत्युतानों नरकादिगतिरूपः स्फुटतर एवेति विचार्य कूपकंठे बहुतृणाचादिते नूप्रदेशे तं मुक्त्वा पश्चादागत्य तत्कार्यं कृतमित्यजयायै रा इयै निरूपितं. तत् श्रुत्वा साऽतीवहृष्टाऽचिंतयन्नव्यं कृतं मया यत्सपत्नीपुत्रो मारितः। __ अथ तदवसरे सुग्रामवासी कश्चित्सुंदरनामा कौटुंबिकस्तत्र तृणाश्रमागतस्तेन च तत्र ॥२॥ For Private And PersonalPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 603