Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
1| 2 ||
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
रणसिंहेनोक्तं सर्वमपीदं कनकशेखरो जानाति, नाहं किमपि वेझीति प्रधानपुरुषैः कनकशेखरनृपाये कथितं तदा कनकशेखरेल चिंतितं; एतत्सत्यं यदियं रत्नवती मम जागिनेया, तदस्यापि विवाहो मम कर्त्तुं युक्त एवेति रणसिंहमाकार्य स प्रोवाच गम्यतां रत्नवतीपा
ग्रहणार्थ, तेनापि तत्प्रतिपन्नं, महता परिवारेण रणसिंहोऽपि रत्नवतीपरिणयनार्थं चलि - तः, मार्गे गन्नेकदा पाडलीखंकपुरसमीपोपवने चिंतामणियकायतनसमीपे समागत्य स्थितः, यक्षप्रासादमध्ये यक्षाय प्रणामं कृत्वा स्थितः, तदवसरे रणसिंहकुमारस्य दक्षिणं चक्षुः स्फुरितं, तदा स मनसि व्यचिंतयत् अथ कोऽपीष्टमेलापको भविष्यतीति.
तस्मिन्नवसरे पाडलीखंडपुराधिपस्य कमलसेननृपस्य कमलिनीकु किसमुन्नवा कमलवतीसुता सुगंधपुष्पादिपूजोपकरणान्यादाय सुमंगलादासीसहिता यक्षप्रासादे समागता, प्रागत्य रसिंहकुमारं दृष्ट्वा कामविह्वला जाता, कुमारोऽपि तां दृष्ट्वाऽतीवव्यामोहितः, परस्परमनिमेपलोचनौ कणमथ सस्नेहमवलोकयितुं लग्नौ पश्चाद्यरुपूजां कृत्वा विज्ञपयतिस्म, स्वामिस्तव प्रसादतोऽयं मम जर्चा जवतु, एतद्दर्शनेनाहमतीव रागवती जाता, अतः प्रसन्नीनूय
૨
For Private And Personal
मालाटी.
॥ ए ॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 603