Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नुपदेश-
मालाटी,
॥१०॥
ममैनं राजकुमारं प्रियत्वेन समर्पय? तदा यदेणोक्तं नो वत्से समर्पितोऽयं मया, भुंदवा- नेन साई यथेप्सितं सांसारिकं सुखं ? एतत् श्रुत्वाऽानंदमापन्ना कमलवती सेवकांतिके तनामादि परिपृत्य स्नेहदृष्ट्या पुनः पुनः सन्मुखमवलोकयंती स्वगृहमागता. कुमारोऽपि स्वकीयपटावासे समागतः, अथ हितीयदिवसेऽपि तथैव कमलवती यक्षपूजार्थमागता, कुमारे णापि दृष्टा; पूजां विधाय मधुरस्वरेण सम्यग् वीणावादनपूर्वकं तदने संगीतकं कृत्वा गृहं गता; कुमारोऽपि तदीयं गानमथ वीणास्वरं श्रुत्वा मनसि चिंतयतिस्म, यद्येनां विवाहयामि तदा मे सफलं जन्म, नो चेकिमनेन जीवनेनेति तज्ञगवाहितः स्थितः, तदा पुरुषोत्तमनृपप्रधानैरागत्य विज्ञप्तं, स्वामिन् कोऽत्र विलंबहेतुः? कुमारेणोक्तं ममात्र किंचित्कार्यमस्ति, यूयमग्रतो गवत ? अहमपि पृष्टतः शीघ्रमागवामि. इति श्रुत्वा ते प्रधानपुरुषाः सोमापुयाँ पुरुषोत्तमनृपसमीपे गताः, कथितं च कुमारागमनस्वरूपं, रणसिंहकुमारस्तु कमलवतीरूप- मोहितस्तत्रैव स्थितः।
एतदवसरे एको नीमनूपपुत्रोऽपि कनकसेननृपसेवां करोति. सोऽपि कमलवतीरूपं दृ
॥१०॥
For Private And Personal

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 603