Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी.
॥॥
विश्वासो नायाति; ततः संग्रामकरणेन मम कुलपरीक्षा नविष्यति.
इति श्रुत्वा सर्वेऽपि योद्धुं सजीनूताः, रणसिंहोऽपि हलमादाय धावतिस्म, परस्परं युजायमाने देवप्रनावेण हलप्रहाराजर्जरीनूता नष्टाश्च सर्वेपि राजानः, तद् दृष्ट्वा चमत्कतांतःकरणः कनकशेखरो व्यजिज्ञपत् स्वामिन्महदाश्चर्यं कृत, प्रकाशय निजस्वरूपं ? तदैव यकेण प्रत्यकीनूय सर्वमपि रणसिंदकुमारचरितं निरूपितं. तत् श्रुत्वा कनशेखरोऽतीवहृष्टो, महताडंबरेण च पुत्री विवाहिता. सर्वानपि राजन्यान् परिधापनिकापूर्वकं स बहु सन्मानयामास; ततस्ते सर्वेऽपि स्वदेशं जग्मुः, पश्चात्कनकशेखरेण जामातुरेकदेशराज्यं समर्पितं, तत्र स्थितः कनकवत्या साई विषयसुखमनुलवन स सुंदरकौटुंबिकं समाकार्य नचितराज्य. कार्याधिकारिणं चकार. एतस्मिन्नवसरे सोमानाम्न्यां महापुयी पुरुषोत्तमनामा नृपः, तगृहे च रत्नवती पुत्री वर्तते, सा च कनकशेखरनृपन्नगिनीसुता, तया सर्वमपि कनकवतीपाणि- ग्रहणस्वरूपं ज्ञातं, रणसिंहं विनाऽन्यवरणे च नियमो गृहीतः, एतादृशं सुतामनो ज्ञात्वा पुरुषोत्तमराज्ञा स्वकीयप्रधानपुरुषा रणसिंहमाकारयितुं प्रेषिताः, तैरपि तत्र गत्वा तत्रैवोक्तं.
॥॥
For Private And Personal

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 603