Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥ ७ ॥ यामि तदर्शनीयं. अथ पुनरपि यदा तव कार्यमापतति तदा मम स्मरणं विधेयमित्युक्त्वा योततः। पश्चारणसिंहकुमारोऽपि लघुवत्सको हले योजयित्वा तपरि च स्वयं स्थित्वा कनकपुरमागतः, तत्र पूर्वमनेके राजकुमारा मिलिताः संति तत्र गत्वा स्वयमपि दूरे स्थितः, ए. तदवसरे कनकवती षोडशशृंगारोपशोनिता रणन्नपुरकंकणा बहुचेटीपरिवृता स्वयंवरमागता. उन्नयतः स्थितान् राजन्यानवलोकयंती सर्वानप्यनिवती यत्र रणसिंहो हर मुक्त्वा हालिकवेषण स्थितोऽस्ति तत्रागत्य तत्कंठे वरमालामारोपयामास. तद् दृष्ट्वा सर्वेषामपि चेतां. सि कषायकलुषितानि संजातानि. आगत्य सर्वेऽपि कनकशेखरस्योपालनं दत्तवंतः, राजन यदि तव हालिकस्य पुत्रीसमर्पणेबासीत् तदा कथं वयमाकार्य हृपिताः, कनकशेखरेणोतं नायं ममात्राऽपराधः, यत्रेचया पुत्री वरं वृणीते तत्र किमयुक्तं ? एतत् श्रुत्वा सर्वेऽपि कु- पितास्ताम्रवदना नदायुधा रणसिंहमुपवेष्टयामासुः, कश्रितं च तैः रे रंक त्वं कोऽसि ? किं तव कुलं ? रणसिंहेनोक्तं अधुना कुलकथनप्रस्तावो नास्ति, यद्यपि कथयामि तथापि नवतां ॥७॥ For Private And Personal

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 603