Book Title: Updeshmala ऊika Author(s): Dharmdas Gani, Ramvijay Gani Publisher: Shravak Hiralal Hansraj View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश मालाटी. ॥५॥ रहजं वृक्ष्नावोऽप्यसारः । संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ॥१॥ एतत् श्रुत्वा रणसिंहेनोक्तं सत्यमेतत्. साधुनापि तं रुचितधर्म विज्ञाय पृष्टं हे वत्स प्रतिदिनमत्र प्रासादे पूजार्थमागसि ? तेनोक्तं क्वेदृशं मम नाग्यं यदत्रागत्य पूजां करोमि, साधुनोक्तं जिनपूजाया महत्फलमस्ति. यउक्तं-सयं पमजणे पुस । सहस्सं च विलेवणे॥ सयसहस्सिया माला । अणंतं गीयवाए ॥ १ ॥ इति. अतः प्रतिदिनं यदि पूजां कर्तुमसमयस्तदा देवदर्शनं कृत्वा नोजनं विधेयमित्यनिग्रहतोऽपि त्वं सुखनाग नविष्यतीति श्रुत्वा तेनापि तत्प्रतिपनं. अथ चारणर्षयोऽप्याकाशे समुत्पतिताः, रणसिंहोऽपि प्रतिदिनं क्षेत्रे यदा नोजनमायाति, तदा हलं मुक्त्वा कूरकरंवादिनैवेद्यं गृहीत्वा श्रीपार्श्वप्रभुदर्शनं कृत्वा पश्चादागत्य नोजनं करोति. एवमन्निग्रहं पालयतस्तस्य बनि दिनानि गतानि. एकदा चिंतामणियनः परीकाकरणाथै सिंहरूपेण हारे स्थितः, मध्याह्ने रणसिंहकुमारोऽपि नैवेद्यं गृहीत्वा जिनदर्शनाश्रमागतः, सिंहं दृष्ट्वा च चिंतयतिस्म गृहीतनियमस्तु प्राणांतेऽपि न नंक्तव्यः, यद्ययं सिं For Private And PersonalPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 603