Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नुपदेश- होऽस्ति तदाहमपि रणसिंहोऽस्मि, किं करिष्यति ममायमिति शूरत्वेन तेन सिंहो दक्कितः, मालाटी. 1 सोऽपि तत्साहसं दृष्ट्वा तिरोबनूव. पश्चाजिनन्नक्तिं कृत्वा रणसिंहः स्वक्षेत्रमागत्य नोजनं च॥६॥ कार, श्चमेकदा दिनत्रयं यावदतिवृष्टिर्जाता, नदीपूरेण दिनत्रयं यावद् गृहानक्तमपि नागतं, चतुर्थदिवसे नक्तमागतं, जिनगृहे गत्वा नैवेद्यं ढोकयित्वा जिनदर्शनं कृत्वा स्वकेत्रमागत्य चिंतयतिस्म. यदि कोऽप्यतिथिरद्यातायाति तर्हि तस्मै नावपूर्वकं दत्वा पश्चात्पारणकं करो मि. इति यावचिंतयति तावदतिथिक्ष्यं नाग्यवशतस्तत्र समागतं, तञ्चरणयोर्निपत्य तेन तस्मै शुझानं दत्तं, मनस्यतीवानंदस्तस्य समनूत्. धन्योऽहं यदस्मिन्नवसरे साधुदर्शनं जातं, तन्नक्तिश्च तेन कृता. तन्माहात्म्याचिंतामणिनामा यकः प्रत्यहीनूय तमुवाच हे वत्स त्वदी. यसत्त्वं दृष्ट्वाहं तुष्टस्ततो वृणीष्व वरं, रणसिंहेनोक्तं स्वामिंस्त्वदीयदर्शनेन मम नवनिधयः) - संपन्नाः, कापि न्यूनता नास्ति; तथापि मम राज्यं समर्पय? यक्षः कथयति इतः सप्तमे दि. ॥६॥ वसे तव राज्यप्राप्तिनविष्यति. परं त्वया कनकपुरनगरे कनकशेखरराज्ञः कनकमालाराझीसमुनूतकनकवतीनाम्न्या राजपुत्र्याः स्वयंवरो नविष्यति तत्र गंतव्यं; अग्रे च यत्तवाश्चर्य द For Private And Personal

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 603