________________
ठाणा (स्थानानि) ३९६, ३८२ एए (एतानि) ३८२
बहुया (बहूनि) ३८७ द्वितीया विभक्ति
उवगरणे (उपकरणानि) ४४७ अंतरे (अन्तराणि) ३३७ कुले (कुलानि) ३६३ सिरे (शिरांसि) ५१८
विभक्ति व्यत्यय इस प्रकार मिलता है - तृतीयार्थे सप्तमी
अट्ठिएसु (अस्थिभिः) १९८ विष्पमुक्केसु (विप्रमुक्तैः) १९८ रयणागरेसु (रत्नाकरैः) ३५१ तेसु (तै:) १९८
उपरोक्त व्यत्यय की पुष्टि हेमचन्द्र भी करते हैं।२ । पंचम्यर्थे द्वितीया
अहियं (अहितात्) ४४८ । धम्मपद में भी ऐसा प्रयोग मिलता है । हेमचन्द्र में ऐसा व्यत्यय नहीं दर्शाया गया है । पंचम्यर्थे षष्ठी
सहस्साण (सहस्रेभ्यः) २६४
वसहीणं (वसतिभ्य:) ५६ पंचम्यर्थे सप्तमी
कारणे (कारणात्) ८९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org