Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 9
________________ श्रीगणधरेन्द्राय नमः। उपदेशरत्नाकरोपोद्घातः। मिमिवं, इदं चावकथानुयोगरसियायाचार्यपददि समय॑ते ग्रन्थरत्नमिदं श्रीमदार्हततत्त्वसमुपदिदर्शयिषूणां वाचंयमानां करकमले, प्राक् निवेदितायामनर्घगुणरत्नाकराय श्रीश्रमणसङ्घभट्टाToll काय विंशतौ ग्रन्थरत्लेषु संसदैतयैकविंशतितममिदं, इदं चाक्षुलकविद्वदुपकृतिततये प्रादुर्भावितं, तथा च नेदं केवलं कोविदा-१ नामध्यात्ममतपरीक्षादिवदुपकारनिकरकृत् न च दानकल्पद्रुमादिवत्कथानुयोगरसिकावल्युपचाराचरणचतुरं नैव च पाक्षिकसूत्रादिवत्केवलचरणकरणानुयोगरससतृष्णाभिलाषविनोदकं नचापि परःशतग्रन्थार्थप्रथनप्राप्तयथार्थन्यायाचार्यपदविधिप्रतिष्ठितशासनभारधूर्वहवृषभायमाणगणभृ द्वितीर्णज्ञानक्रियोभय्यभ्यासशोभितमहोपाध्यायपदयशोविजयहिमवदाविर्भूतस्याद्वादकल्पलताख्यशास्त्रवासिमुच्चयवृत्तिगङ्गावद्रलाव्यानुयोगयोजनकृतियुतं केवलं, किन्तु उपर्युक्तप्रभृतिग्रन्थरहस्यसमादानविनिर्मितमिव सर्वगुणसाधारणम् , एतच्च प्रकटीभविष्यति अवाप्तविविधबोधानां बुधानां हृदि विलोकनादेतस्याः प्रतिपादितायाः प्रयोजनव्रातप्रतिपादनपराया ग्रन्थकृच्छिरोमणीनां वदनकमलनिसृतायाः पङ्के, सा चेयम्-"ऐकाहिकागमगभीरफलैतदन्यमिथ्यात्विभद्रकबुधेतरयोग्यताद्यैः । भेदैस्ततो नवनवैः सुकृतोपदेशान् वक्ष्ये" ३ पत्र १ पृष्ठगत २४ श्लोकीया, ___ तथा नेदं वृथा प्रत्यपादि यदुताक्षुल्लकविद्वदुपकृतिततिकृदिदमिति, अत एव च मन्ये विहिता प्रभुभिः 'उपदेशरत्नाकर' इत्यभि-16 घाऽस्य, रत्नाकरे च यथाऽऽसन्नतमे लवणे आद्यो भागोऽसमः पञ्चनवतिसहस्रमितो मध्यो दशसहस्रमितः प्रान्त्यश्चाधमानमितो व्यावर्णि 000000000000000000000 30000000000000000000000 en Education For Private Personel Use Only .jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 486