Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पारदृश्वागमपारङ्गमैः, तथैवात्रापि विहाय जगतीतीर्थावताररूपं प्रस्तावनातटमधिकारत्रयं वितेने विभुभिः, तत्रापि अनुमिमीमहे प्रथमद्वि- उपोद्घातः |तीयाधिकारयोरंशचतुष्टयीदर्शनात्सर्वेष्वपि आद्यमध्यान्त्येष्वधिकारेष्वंश चतुष्टय्येवेति, अनेकधान्विष्टेष्वपि अनेकेषु भाण्डागारेषु नावाप्तः ५ ॐ अपरतटभागोऽस्य ग्रन्थरलस्येति तु निरुपाया वयं, अवश्यम्भावी तु स इति निश्चीयतेतरां 'अपरतटं तु सुगमत्वान्न वित्रियते' इति श्रीमुखप्रतिपादितादेव लेखदीप्रदीपात्, केवलं नैव सत्ता विवृत्तेस्तस्येति तु स्पष्टमेव परं नोपलब्धं मूलसूत्रमपि तस्येति न केवलं विहाय विषादं तददर्शनोद्भवं किञ्चिदपि दर्शयितुं क्षमा वयं ॥ अत्र प्रत्यधिकारमंशानां चतुष्टयमाततं ततविभावद्भिः, इमेऽंशास्तेऽष्टौ, आधे
॥ ४ ॥
१ धर्मग्रहणयोग्यताप्रादुष्कारकः तरङ्गाश्च १३ अत्र । ३२ पत्राणि यावत्.
२ धर्मग्रहीतिकारक गुरुखरूपनिरूपकः तरङ्गाश्च १६ अत्र । ७१ पत्राणि यावत्.
३ धर्मस्यैव विविधं योग्यताऽऽविर्भावकः तरङ्गाश्चेह ८ । १२५ पत्राणि यावत्.
४ धर्मग्रहणादौ विधितत्फलदर्शनदक्षः तरङ्गाश्चास्मिन् ९ । १४० पत्राणि यावत्.
अथ मध्याधिकारचतुष्टयी.
उपदेशर
लाकर
Jain Education
१ क्षेत्रकालादिदुर्लभतां प्रतिपाद्य धर्मकरणावश्यकताख्यापके तरङ्गाः १० । १७० पत्राणि यावत्.
२ जिनवचनामृतभावनापापभीरुसुधर्म रङ्गः सम्यक्त्वव्रतावश्यक युक्तस्य सुखभाजनतादर्शकः तरङ्गास्त्वत्र ११ । १९८ पत्राणि यावत्.
३ सुखतद्धेतुभयात्मीय विनाश्यविनाशिपदार्थ परिष्कारपरः तरङ्गाः पुनरिह ७ । २११ पत्राणि यावत्.
४ प्रकीर्णकोपदेशाभिधानश्वरमः तरङ्गास्त्वस्मिन् १२ । पत्राणि २३० यावत् ।
For Private & Personal Use Only
10000
॥ ४ ॥
ainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 486