Book Title: Updesh Ratnakara
Author(s): Munisundarsuri, Amrutlal
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 11
________________ Jain Education 10064 0000 अवलोक्याष्टकमंशानां मनीषेयमस्माकं यदुत देवखरूपस्य ज्ञानदर्शनचारित्रतपस, सम्यक्त्ववैराग्यभावनानां वा प्रख्यापकं भविष्यत्यऽपरतटमनूनोपयोग्युपयोगमणिखनीनां श्रमणमणीनां परं विधास्यति विधेयविनयोचितसूत्रार्थसूत्रणपरो महानुभावः तादृक् प्रत्युत्पादनेन अद | हर्षप्रकर्षं आविर्भावयिष्यामस्तदीयोपकृतिपवित्रं तत्प्रकरणं स्वतन्त्रं मुद्राप्यावश्यं तु द्वितीयावृत्तौ । अन्थकारा महात्मानश्च कदा मण्डयामासुरेतत् मेदिनीमण्डलमिति स्यादेवाकाङ्क्षातिरेकिणी परं तर्पणीया विलोक्य मोहमयीपुरीय| लालबागसङ्घमुद्रितत्रैविद्यगोष्ठीप्रस्तावना तो गुरुवर्यप्रणीतगुर्वावलीतश्च श्रीमयशोविजयपाठशालाप्रादुर्भावितायाः, तदत्र न ततः प्रबन्धादितो वाऽऽनयनोद्यमो व्यधायि, केवलमेतावान् विशेषो यदुत अत्र द्वात्रिंशत्तमपत्रे श्रीमदुट्टङ्कितं 'श्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरिशिष्य श्रीसोमसुन्दरसूरिपट्टालङ्कारश्रीमुनिसुन्दरसूरिः' विलोक्येदं दृढीभवत्येतत् यच्छ्रीमतामध्यापका ज्ञानसागरसूरिप्रवराः प्रत्राजकाश्च श्रीदेवसुन्दर गुरुवर्याः शिष्यास्तु श्रीसोमसुन्दरसूरीणामुपस्थापनायामिति गुर्वावल्यविरोध्यनुमानमिति । | अन्यच्च गुरुभिः प्रथमं तावद्विहायांशादिक्रमं चिकीर्षितं पश्चात्पञ्चदशसु तरङ्गेषु प्रतिपादितेषु विभजनविचारः समुदभूदिति ४४ पत्रे 'पञ्चदशस्तरङ्गः द्वितीयेऽशे आद्यद्वितीय तरङ्गौ' इत्यवलोकनाद्विमृश्यते, अत एव च न परावर्त्तितमत्र । एतच्च त्रैविद्यगोष्ठीगुर्वावली अध्यात्मकल्पद्रुमानन्तरमेव प्राणायि प्रतिभावद्भिरिति मनीषाऽस्माकं यतः १३३ - २३७-१६१-२०२-२०३-२०४ पत्रेषु अवधृतानि साक्षि| तया स्पष्टतरनामोल्लेखं काव्यानि तदीयानि, तथा च मृषैव उपदेशरत्नाकरविधानानन्तरमध्यात्म कल्पद्रुमसूत्रणमिति वाक्यं, तद्वदेव च 'बाधा न | तेऽस्य च नभोवदनाश्रयत्वे' इति पाठमुट्टङ्कय चिन्त्यतामभिदधानश्च चिन्त्य एव, यतः स्फुटमुपादेशि २०३ पत्रे तदेव पादवाक्यं श्रीमद्भिः, पाठश्च तत्र 'बाधा न तेऽस्य च नभखदनाश्रयत्वे' इति शुद्ध एव । किञ्च - सूरिभिः प्राक्तावत्संस्कृतवाण्या विवर्णिषित आसीत्परं पश्चात्स्वाभाविक्य For Private & Personal Use Only 99999999009005090608000066 jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 486