Book Title: Tattvarthadhigama sutra
Author(s): Umaswati, Umaswami, Rajshekharsuri
Publisher: Jain Shreyaskar Mandal Mahesana

Previous | Next

Page 733
________________ प्रत्यक्षं तद् भगवता-महतां तैश्च भाषितम् । गृह्यतेऽस्तीत्यतः प्राह-ने छन्मस्थपरीक्षया ॥ ३२॥ જે પદાર્થનું લિંગ (ઉપમાનમાં સદશ્ય રૂ૫ લિંગ અને અનુમાનમાં - અન્વયવ્યતિરેકી લિંગી પ્રસિદ્ધ હોય તે જ પદાર્થ અનુમાન અને ઉપમાન પ્રમાણને વિષય બને છે. (३२) भाक्षसु५ मरिहताने प्रत्यक्ष छ, भन तेभरे तेनी ७५દેશ આપે છે, માટે બુદ્ધિમાન પુરુષો મેક્ષસુખને સ્વીકાર કરે છે, - નહિ કે છઘસ્ય જીવોની પરીક્ષાથી. तत्त्वार्थसूत्रप्रशस्तिः 'वाचकमुख्यस्थ शिवश्रियः, प्रकाशयशसः प्रशिष्येण । शिष्येण घोषनन्दि,-क्षमणस्यैकादशाङ्गविदः ॥१॥ वाचनया च महावाचक,-क्षमण मुण्डपादशिष्यस्य । शिष्येण वाचकाचार्य,-मूलनाम्नः प्रथितकीतेः ॥२॥ म्यग्रोधिकाप्रसूतेन, विहरता पुरवरे कुसुमनाम्नि । कौभीषणिना स्वाति,-तनयेन वात्सीसुतेनार्यम् ॥ ३॥ अहद्वचनं सम्यग्गुरुक्रमेणागतं समुपधार्य । -दुःखात च दुरागम-विहतमतिं लोकमवलोक्य ॥४॥ इदमुश्चनांगरवाचकेन. सत्वानुकम्पया हग्धम् । ... तस्वार्थाधिगमाख्यं, स्पष्टमुमास्वातिमा शास्त्रम् ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753