Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 9
________________ प्रस्तावना... " यस्य निखिलाश्च दोषा न सन्ति सर्वे गुणाच विद्यन्ते / ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै // 1 // " मनीषिमनोमानसमरालानां तमस्तिरस्कारतत्परतरणिविधानवेधसां पञ्चशतीप्रकरणप्रणेतृणां वाचकवर्यविरुदविख्यातानां मुनिमूधमुकुटमणीनां श्रीउमास्वातीनां विषये वकुं कः क्षमः / तथापि स्याद्वादशैलीसमलङ्कतस्य लोकालोकाकलनैककुशलसर्वज्ञसूत्रितस्य रागारातिपराजयपारीणस्य च जैनदर्शनस्यानुरागेण 'शुभे यथाशक्ति यतनीय'मिति च न्यायेन क्रियतेऽयं प्रयासो मया मन्दमतिना / तत्र प्रथमं प्रस्तूयते ग्रन्थविचारः-- - तवार्थाधिगमसूत्रेतिनामधेयस्यास्य महानिबन्धस्य भवति नाम्नैव विषयव्यक्तीकरणम् / जीवाजीवादिस्वरूपतत्त्वार्थविवरणादेवैतन्नामसार्थक्यम् / जैनसाहित्यस्य द्रव्यानुयोगादिचतुरनुयोगादिषु प्रधानतया प्रथमे द्रव्यानुयोगेऽस्य समावेशः। .. ' ग्रन्थादौ भाष्यभूमिकायां प्रस्तावरूपाः 31 सम्बन्धकारिकाः सङ्गहीताः / तदनन्तरं प्रथमेऽध्याये सम्यक्त्व निक्षेप-निर्देश ज्ञान-नयादीनां स्वरूपाणि व्याख्यातानि; द्वितीये जीवल____ क्षणम्,औपशमिकादिभावानां 53 भेदाः, जीवभेदाः, इन्द्रियाणि, आयुषः स्थितिः, याय: लोकप्रज्ञप्तिनामके तृतीये नरक-नारकाणां विचारः, मनुष्यक्षेत्रवर्णनं, तिरश्चामधि - कारः; देवगतिप्रदर्शननाम्नि चतुर्थे देवविचारः, तदादीनामायुषो जघन्योत्कृष्टता; पञ्चमे धर्मास्तिकायादिकाजीवव्याख्या, द्रव्यलक्षणं च; षष्ठे आस्रवप्रस्तावः; अनगारागारिधर्मप्ररूपके सप्तमे देशविरतिसर्वविरतिविचारः; अष्टमे बन्धविचारः, नवमे संवरनिर्जराविचार, दशमे मोक्षतत्त्वाधिकारविचारः; तदन्ते उपसंहाररूपेण मोक्षमार्गः स्पष्टतया प्रतिपादितः संक्षेपेण // सूत्रपरिमाणं प्रायः 198 श्लोकाः। भाष्यप्रमाणं 2200 श्लोकाः, तत्र सूत्रादिः प्रारम्भे 31, प्रथमाध्यायान्तिमसूत्रभाष्ये 9 (4+5), षष्ठाध्यायनवमसूत्र "" भाष्ये१, अन्ते 32 कारिकाःप्रणीताः। श्रीसैद्धसेनीयटीकापरिमाणं 18282 / अत्रैतट्टीकाप्रान्तस्थप्रशस्तिगतनिम्नलिखितश्लोकौ प्रमाणम् "अष्टादश सहस्राणि, द्वे शते च तथा परे / अशीतिरधिका द्वाभ्यां, टीकायाः श्लोकसङ्ग्रहः // 1 // मूलसूत्रप्रमाणं हि, द्विशतं किञ्चिदूनकम् / भाष्यश्लोकस्य मानं च, द्वाविंशतिः शतानि वै // 2 // " विचारः

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 514