Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________ श्रीउमास्वातिमहर्षिभिः प्रकरणपश्चशती प्रणीता इत्युल्लेखः श्रीजिनप्रभसूरिकततीर्थकल्पे प्रशमरतेः श्रीहरिभद्रकृतटीकायां च / अनेन एतेषां पञ्चशतप्रकरणप्रणेतरूपेण प्रसिद्धिः श्वेताम्बरसम्प्रदाये / स्थानाङ्गवृत्ति-पञ्चाशकवृत्ति-श्रीउत्तराध्ययनवृत्त्यन्तर्गतनिम्नलिखितपाठा वाचकवर्यकृतोपलब्धग्रन्थेषु न दृष्टिपथेऽवतरन्ति, अतोऽपि संभवति तेषामन्यग्रन्थप्रणेतृत्वम् / "उक्तं च वाचकमुख्यैरुमास्वातिपादैःकृपणेऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते / यद् दीयते कृपाथोदनुकम्पा तद् भवेद् दानम् // 1 // अभ्युदये व्यसने वा यत् किश्चिद् दीयते सहायार्थम् / / तत्समहतोऽमिमतं मुनिमिर्दानं न मोक्षाय // 2 // राजारक्षपुरोहितमधुमुखमावल्लदण्डपाशिषु च / / यद् दीयतेऽभयार्थ तदभयदानं बुधैर्जेयम् // 3 // . अभ्यर्थितः परेण तु यद् दानं जनसमूहमध्यगतः / परचित्तरक्षणार्थ लायास्तद् भवेद् दानम् // 4 // नटनर्तमुष्टिकेभ्यो दानं सम्बन्धिबन्धुमित्रेभ्यः। यद् दीयते यशोऽर्थे गर्वेण तु तद् भवेद् दानम् // 5 // हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रसक्तेभ्यः।। यद् दीयते हि तेषां तज्जानीयादधर्माय // 6 // . समतृणमणिमुक्तेभ्यो यद् दानं दीयते सुपात्रेभ्यः / अक्षयमतुलमनन्तं तद् दानं भवति धर्माय // 7 // शतशः कृतोपकारो दत्तं च सहस्रशो ममानेन / अहमपि ददामि किञ्चित् प्रत्युपकाराय तद् दानम् // 8 // " -स्थानाङ्गस्य श्रीअभयदेवसूरिकृतवृत्तौ " उमास्वातिवाचकेनाप्यस्य समर्थितत्वात् / तथाहि तेनोक्तम् - सम्यग्दर्शनसम्पन्नः षड्विधावश्यकनिरतश्च श्रावको भवति इति // " -पञ्चाशकस्य श्रीअभयदेवरिकतवृचौ " उक्तं वाचकमुख्यैः परिभवसि किमिति लोकं, जरसा परिजर्जरितशरीरम् / अचिरात् त्वमपि भविष्यसि, यौवनगर्व किमुद्वहसि // 1 // " ... - श्रीउत्तराध्ययनसूत्र(अ० 10, पत्रा० 244 )स्य श्रीभावविजयकृतवृत्तौ
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/66398e07963fbf99e0e466fae9d0d72050dd0a82789e19fe306f09cce267ed08.jpg)
Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 514