Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust
View full book text
________________ 21 श्रीअभयनन्दिमूरिप्रणीता तात्पर्यतत्त्वार्थटीका / 22 तत्त्वार्थसूत्रव्याख्यानं कर्णाटकीयभाषायाम् / 23 श्रीतत्त्वार्थाधिगमसूत्रस्य महाशयजगमन्दरलालजैनीकृतं आङ्ग्लभाषायां विवरणम् / अपरं च हिन्दीभाषायां पञ्चदश टीका वर्तन्ते / तेषां नामाद्युल्लेखाय उपर्युक्तो नवमाको प्रन्यो द्रष्टव्यः॥ ग्रन्थकारपरिचया ग्रन्थकारनामादिषु श्वेतपटानां दिक्पटानां च नैकता / तस्मात् प्रथमतः श्वेताम्बरानुसारी वृत्तान्तो दर्श्यते / तत्र उपर्युक्त 344 सूत्राणां तदुपरिकृतभाष्यस्य तत्पूर्वप्रणीतसम्बन्धकारिकाणां च प्रणेतार उच्चै गरशाखीयभगवत्पादश्रीउमास्वातिसूरयः / एतैर्जन्मना 'न्यग्रोधिका' पावनीकृता। 'वात्सी गोत्रीया उमा माता 'कौभीषणी 'गोत्राख्यः स्वातिः पिता चैपां जन्मदाता | अनयोर्नामधेययोः 'संयोजनेन तेषां नामनिष्पत्तिर्यथा प्पभटिसूरीश्वराभिधाने। . इमे सूरयः जन्मतो द्विजाः शिवादौ रक्ता आसन् , किन्तु जिनमूर्तिदर्शनात् जैनव्रतधारिणोऽभूवन , क्रमेण पूर्वविदो भूत्वा वाचकेतिपदवी प्राप्तवन्त इत्यवगम्यते श्रीगुणा. करसूरिकृतनिम्नोल्लेखदर्शनात्___"....अन्यत्र देवान्तरे न तोष-चित्तानन्दमुपयाति-उपैति उमास्वातिवाचकवत् / सोऽदृष्टपूर्वा जिनमूर्ति दृष्ट्वा स्तुतिं पठितवान् पुनरेव तवाचष्टे, भगवन् / वीतरागताम् / न हि कोटरसंस्थेऽनौ, तरुर्भवति शाड्वलः // 1 // ' ततोऽन्यत्र शिवादौ विरक्तो जिनधर्मदर्शनासक्तोऽभूदुमास्वातिजिसूनुरात्तवतः सरिपदमाप / क्रमात् पूर्वगतवेत्ता वाचकोऽभूत् / " . -भक्तामरस्तोत्रवृत्तौ (पृ० 29) वाचकमुख्यस्य शिवश्रियः प्रशिष्याः, घोषनन्दिश्रमणस्य शिष्याः, वाचनया तु महावाचकश्रमणमुण्डपादस्य प्रशिष्याः वाचकपदवीसमलता इमे उमास्वातयः / 1 जैनेन्द्रव्याकरणस्य बृहदृत्तिकाराः ७७५तमे शकसंवत्सरे जाताः। 2 श्रीलक्ष्मीसेनभट्टारकसत्कम् / 3 जम्बुद्वीपसमासटीकायो श्रीविजयसिंहमुनीश्वरैरप्युक्तम्“ अस्य सङ्ग्रहकारस्य उमा माता स्वातिः पिता, तत्सम्बन्धादमास्वातिः।" 4 बप्पनामा पिता, भट्टिनानी मातेति विशेषः /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c81dc6eec3d71fae6be1deb38b76fd5c50f1b856294b5898388c9e3f46a7fcaf.jpg)
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 514