Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 16
________________ तस्य त्वग्रहणे यत् स्यात् , क्षुद्रप्राणिविनाशनम् / ज्ञानध्यानोपघातो वा, महान् दोषस्तदैव तु // 7 // " -श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनसूत्र( अ० 3, पत्रा० 180 )वृत्ती "आह वाचकः यावत् परगुणदोषपरिकीर्तने व्यापृतं मनो भवति / तावद् वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् // 1 // " --श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनसूत्र ( अ० 4, पत्रा० 190-191 )वृत्ती “आह च वाचक:-'इह चेन्द्रियप्रसक्ता निधनमुपजग्मुः ' तयथा—गार्यः सत्यकि कर्द्विगुणं प्राप्तोऽनेकशास्त्रकुशलोऽनेकविद्यावलसम्पन्नोऽपि / " -श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनवृत्तौ( अ० 4, पत्रा० 191 )वृत्ती “उक्तं च वाचकैः मङ्गलैः कौतुकैर्योग-विद्यामन्त्रस्तथापधः / न शक्ता मरणात् त्रातुं, सेन्द्रा देवगणा अपि // 1 // " -श्रीशान्त्याचार्यकृतश्रीउत्तराध्ययनसूत्र(अ०४, पत्रा० 191 )वृत्ती " वाचकेनाप्युक्तम् यद् रागदोषवद् वाक्यं, तत्वादन्यत्र वर्तते / / सावधं वाऽपि यत् सत्य, तत् सर्वमनृतं विदुः // 1 // ", -तत्त्वार्थाधिगमसत्रस्य(अ०७, सू०९)श्रीसैद्धसेनीयटीकायाम् श्रीउमास्वातिवाचकानां समयःजन्ममरणशृङ्खलाखिद्यमानभव्यानां मोक्षमार्गोपदेष्टारः सहीतृष्वनन्यतमा इमे सूरयः कदेदं भूमण्डलं भूषयामासुरिति प्रश्नोऽधुना विचार्यते / सूरिवर्यकृतभाष्यान्तदत्तप्रशस्तित इदं स्पष्टं भवति यदिमे सूरय उच्चनागरशाखीयाः / अस्याः शाखाया उत्पत्तिस्तु श्रीआर्यदिनशिष्यश्रीआर्यशान्तिश्रेणिकसमये। आर्यदिनाः श्रीवीरात् ४२१तमेऽन्दे जाताना आर्येन्द्रदिनानां शिष्याः। अनेन श्रीउमास्वातयः श्रीवीरात् पश्चमशताब्दीपूर्वकालीना नेत्यनुमीयते / श्रीधर्मसागरगणिविरचितायां श्रीतपागच्छपट्टावलीसूत्रवृत्तौ तु उल्लेखो यथा ___ "श्रीआर्यमहागिरिसुशिष्यो बहुलबलिस्सही यमलभ्रातरौ / तत्र पलिस्सहस्य शिष्यः स्वातिः, तत्त्वार्थादयो ग्रन्थास्तु तत्कृता एव संभाव्यन्ते / तच्छिष्यः श्यामा. 1 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यकृतसिद्धहेमवृत्तौ ( अ०२, पा०२, 2039) " उपोमास्वाति सङ्ग्रहीतारः, उपजिनभद्रक्षमाश्रमणं व्याख्यातारः, तस्मादन्ये हीना इत्यर्थः" २इदं च प्रज्ञापनानन्दीपट्टावल्योः अनुगामि / 3 संभावना तु नामसादृश्यभ्रमेण /

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 514