Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Bhavyadarshanvijay
Publisher: Shripalnagar Jain S M Derasar Trust

View full book text
Previous | Next

Page 13
________________ विहरमाणैश्च तैः 'कुसुमपुरे' पाटलीपुत्रनामधेयेऽयं ग्रन्थः सन्हन्धः / अत्र च भाष्यान्ते दचा निम्नलिखिता प्रशस्तिः प्रमाणम् / " वाचकमुख्यस्य शिवाश्रियः प्रकाशयशसः प्रशिष्येण ! शिष्येण घोषनन्दिक्षमणस्यैकादशाङ्गविदः॥१॥-आयो वाचनया च महावाचकक्षमणमुण्डपादशिष्यस्यः। शिष्येण वाचकाचार्यमूलनाम्नः प्रथितकीर्तेः॥२॥ न्यग्रोधिकाप्रसूतेन विहरता पुरवरे कुसुमनाम्नि / कोभीषणिना स्वातितनयेन वात्सीसुतेनाय॑म् // 3 // अर्हद्वचनं सम्यग् गुरुक्रमेणागतं समुपधार्य / दुःखातं च दुरागमविहतमतिं लोकमवलोक्य // 4 // इदमुच्चैनोंगरवाचकेन सत्त्वानुकम्पया दृब्धम् / तत्त्वार्थाधिगमाख्यं स्पष्टमुमास्वातिना शास्त्रम् // 5 // " वाचकवर्यश्रीउमास्वातीनां कृतयः१ श्रीतत्त्वार्थाधिगमसूत्रम् / 2 श्रीतत्त्वाथोधिगमभाष्यम्। 3 प्रेशमरतिः। 4 जम्बूद्वीपसमासप्रकरणम् / 5 पूजाप्रकरणम् ( एकोनविंशतिश्लोकात्मकम् ) / 6 श्रीवकप्रज्ञप्तिः। 7 क्षेत्रविचारः। 1 धर्मरत्नप्रकरणप्रणेतृश्रीशान्तिसूरिभिरपि तत्प्रकरण ( गा० 103 ) स्वोपनवृत्तावुक्तम्" पूर्वगतवेदिना चोमास्वातिवाचकेन प्रणीतप्रवचनोन्नतिहेतुप्रशमरतितत्त्वार्थायनेकमहाशास्त्रेण / " 2 प्रसिद्धयनुसारेण / 3 धर्मबिन्दोः श्रीमुनिचन्द्रसूरिकृतटीकायां निम्नलिखितोल्लेखात् " उमास्वातिविरचितश्रावकप्रज्ञप्तौ तु अतिथिशब्देन साध्वादयश्चत्वारो गृहीताः, ततस्तेषां संविभागः कार्य इत्युक्तम् / तथा च तत्पाठः-अतिथिसंविभागो नाम अतिथयः साधवः साध्व्यः श्रावकाः श्राविकाश्चैतेषु गृहमपागतेष भक्त्याऽभ्युत्थानासनदानपादप्रमाजेननमस्कारादिमिरर्चयित्वा यथाविभवशक्ति अन्न-पान-वस्त्रौषधालयादिप्रदानेन संवि. भागः कार्य इति / " 4 श्रीहरिभद्रसूरिकृतटीकासमलकृतोऽयं ग्रन्थो वाचकवर्यस्य कृतिरिति प्रतिभाति / 5 नवमाकान्थोत्थानिकायां यशोभद्रचरित्रं वाचकवर्याणां कृतिरित्युल्लेखः, परन्तु प्रमाणानुपलब्धेः स विचारणीयः।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 514