Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 176
________________ પરિશિષ્ટ-૧ परिशिष्ट - १ - सूत्रानुभ સૂત્ર ક્રમ १ औपशमिकक्षायिकौभावौ मित्र जीवस्य स्वतत्वमौदयिक पारिणामिकौ च २ द्विनवाष्टादशैकविंशतित्रिभेदायथाक्रमम् 3 सम्यक्त्व चारित्रे ४ ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ५. ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्च भेदाः सम्यकत्वचारित्र संयमासंयमाच ७ गतिकषाय लिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धत्वलेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदाः ७ जीवभव्या भव्यत्वादीनि च ८ उपयोगो लक्ष्णम् ८ स द्विविधोऽष्टचतुर्भेदः १० संसारिणो मुक्ताश्च ११ समनस्काऽमनस्का: १२ संसारिणस्त्रसस्थावराः १३ पृथिव्याम्बुवनस्पतयः स्थावरा : १४ | तेजोवायुद्वीन्द्रियादयश्च त्रसाः १५ पञ्चेन्द्रियाणि १५ द्विविधानि १७ निर्वृत्त्युपकरणे द्रव्येन्द्रियम् १८ लब्ध्युपयोगौ भावेन्द्रियम् १७ उपयोग: स्पर्शादिषु २० स्पर्शनरसनघ्राणचक्षुः श्रोत्राणि २१ स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः २२ श्रुतमनिन्द्रियस्य २३ वाय्वन्तानामेकम २४ कृमि पिपीलिका भ्रमरमनुष्यादीनामेकैकवृध्धानि Jain Education International For Private & Personal Use Only पृष्ठ ૫ ૧૨ ૧૩ ૧ ૨૧ ૨૫ ૩૨ 35 ૩૯ ४४ ४७ ૫૧ ૫૩ ૫૭ ૧ ૪ ო S 3 3 3 3 2E 3 ૬૯ 93 ૧૭૫ ७८ ૮૨ ૮૫ ८७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194