Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 177
________________ ૧૭૬ ક્રમ २५ संज्ञिन: समनस्का: २८ विग्रहगतौ कर्मयोगः પરિશિષ્ટ-૧ - સૂત્રાનુક્રમ સૂત્ર २७ अनुश्रेणि गति २८ | अविग्रहाजीवस्य २८ विग्रहवती च संसारिणः प्राक्चतुर्भ्यः ३० एकसमयोऽविग्रहः ३१ एकं द्वौ वाऽनाहारकः ३२ सम्मूर्छनगर्भोपपाता जन्म 33 सचितशीतसंवृताः सेतरा मित्र चैकशस्तधोनयः ३४ जराखण्डपोतजानां गर्भः ३५. नारकदेवानामुपपातः 35 शेषाणां सम्मूर्छनम् ३७ औदारिकवैक्रियाहारकतैजसकार्मणानिशरीराणि ३८ परं परं सूक्ष्मम् ३८ प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात् તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટીકા ४० अनन्तगुणे परे ४१ अप्रतिघाते ४२ अनादिसम्बन्धे च ४३ सर्वस्य ४४ तदादिनि भाज्यानिन युगपदेकस्याचतुर्भ्यः ४५ निरुपभोगमन्त्यम् ४८ गर्भसम्मूर्छनजमाद्यम् ४७ वैक्रियमौपपातिकम् ४८ लब्धप्रत्ययं च ४८ | शुभविशुद्धमव्याघाति चाहारकं चतुर्दशपूर्वधरस्यैव ५० नारकसम्मूर्छिनो नपुंसकानि Jain Education International ५१ न देवा: ५२ औपपातिकचरमदेहोत्तमपुरुषाऽसंख्येयवर्षायुषोऽनपवर्त्यायुषः For Private & Personal Use Only पृष्ठ ૯૧ ૯૫ ९८ १०१ १०३ १०७ १०९ ११२ ११५ ११९ १२१ १२३ १२६ १३२ १३४ १३६ १३८ १४० १४२ १४४ १४९ १५२ १५४ १५५ १५७ १६२ १६५ १६७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194