Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 179
________________ १७८ તત્ત્વાર્થાધિગમ સૂત્ર અભિનવટીકા સૂત્રાંક | પૃષ્ઠ ૧ર૧ ૧૬૨ ૧૪૯ ૧ ૧૩૨ ૫૩ ૧૩૪ ૧૫૫ प ૯૫ नारक देवानामुपपात: | नारक सम्मूर्छिनो नपुंसकानि २७ निरुपभोगमन्त्यम् २८ निर्वृत्युपकरणे दव्येन्द्रियम् २८ पञ्चेन्द्रियाणि 30 परं परं सूक्ष्मम् ३१ पृथिव्यम्बुवनस्पतयः स्थावरः ३२ प्रदेशतो ड संख्येय गुणं प्रक्तैजसात् 33 लब्धि प्रत्ययं च 3४ लब्ध्युपयो नौ भावेन्द्रियम् ३५/ वाय्वन्ता नामेकम् ३६ विग्रहगतौकर्मयोगः ३७| विग्रहवती च संसारिण: प्रक चतुर्म्यः वैकियमौएपातिकम् शुभं विशुध्ध भव्याघाति चाहारकं चतुर्दशस्तधनयः ४० शेषाणां सम्मूर्छनम् । श्रुतमनिन्द्रियस्य सचित्तशीतसंवृत्ताः सेतरा मिश्रश्चैकशस्तद्योनयः स द्विविद्योऽष्षट चतुर्भेदः ४४/ सम्मर्छन गर्भपपाताजन्म समनस्का ड मनास्काः सम्यक्त्व चारित्रे सर्वस्य संसारिणो मुक्ताश्च ४९/ संसारिणस्त्रस-स्थावराः ५० सनि:समनस्का स्पर्शन रसन धण चक्षुः श्रोत्राणि स्पर्श रस गन्ध वर्णशब्दास्तेषामर्थाः * * * * * * * * * * * * * * * * * ૧૦૩ ૧૫૪ ૧પ૭ ૧૨૩ ૮૨ ૧૧૫ ३८ ૧૧ ૨. ૧૩ ૧૪૨ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194