Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 180
________________ પરિશિષ્ટ-૩ ૧૭૯ પરિશિષ્ટ ૩ શ્વેતામ્બર-દિગમ્બર પાઠભેદ सूत्राङ्क श्वेताम्बर पाठ सूत्राङ्क दिगम्बर पाठ ५ ज्ञानाज्ञान दर्शन दानादि लब्धय ५ ज्ञाना दर्शन लब्धयश्चतुस्त्रि श्चतुस्वित्रिपञ्च भेदाः समयक्त्व. त्रिपग्चभेदा: समयक्त्व. गतिकषाय लिङ्ग मिथ्यादर्शना ६ गतिकषाय लिङ्ग मिथ्यादर्शना ज्ञनासंयतासिध्धत्व. ज्ञानासंयता सिध्ध. ७ जीवभव्याभव्यत्वादीनि च ७ जीवभव्याभव्यत्वादीनि च १३ पृथिव्यम्बवनस्पतयः स्थावरा: १३ पृथिव्यप्तेजो वायुवनस्पतयःस्थावराः १८ तेजोवायुद्वीन्द्रियादयश्च त्रसा: १४ द्वीन्द्रियादयस्त्रसाः १९ उपयोग: स्पर्शादिषु * सूत्र नास्ति २१ स्पर्शरसगन्धवर्णशब्दा स्तेषामर्थाः २० स्पर्शरसगन्धवर्णशब्दास्तदर्थाः २३ वाय्वन्तानामेकम् २२वनस्पत्यानामेकम् ३० एक समयोऽविग्रहः २९एकसमयोऽविग्रहः ३१ एकं दौवाऽनाहारकः ३० एकं दौत्रीन्वाऽनाहारकः ३२ सम्मूर्च्छन गर्भोपपात जन्मः ३१ सम्मूर्छन गर्भपपादा जन्म: ३४ जराय्वण्डपोतजानां गर्भ: ३३जराय्वण्डजपोतानां गर्भ: ३५ नारकदेवानामुपपात: ३४देवनारकाणामुपपादः ३७ औदारिक वैकिया. ३६/औदारिक वैकियिका. ४१ अप्रतिघाते ४० अप्रतीघाते ४४ तदादीनिभाज्यानियुगपदेकष्याऽऽचतुर्म्यः ४३तदादीनिभाज्यानियुगपदेक स्मिन्ना चतुर्म्य ४७ वैकियमौपपातिकम् ४६औपपादिक वैकियिकम् * सूत्रं नास्ति ४८ तैजसमपि ४९ शुभंविशुध्धमव्याघातिचाहारक ४९शुभंविशुध्धमव्याघातिचाहारक चतुर्दश पूर्वधरस्यैव प्रमतसंयतस्यैव * सूत्रं नास्ति ५२शेषास्त्रिवेदाः ५२ औपपातिवचरमदेहोतमपुरुषाऽ ५३औपपादिक चरमोतमदेहा ऽ संख्येय | संख्येय वर्षायुषो. र्षायुषो. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194