________________
પરિશિષ્ટ-૩
૧૭૯ પરિશિષ્ટ ૩ શ્વેતામ્બર-દિગમ્બર પાઠભેદ सूत्राङ्क श्वेताम्बर पाठ
सूत्राङ्क दिगम्बर पाठ
५ ज्ञानाज्ञान दर्शन दानादि लब्धय ५ ज्ञाना दर्शन लब्धयश्चतुस्त्रि
श्चतुस्वित्रिपञ्च भेदाः समयक्त्व. त्रिपग्चभेदा: समयक्त्व. गतिकषाय लिङ्ग मिथ्यादर्शना ६ गतिकषाय लिङ्ग मिथ्यादर्शना ज्ञनासंयतासिध्धत्व.
ज्ञानासंयता सिध्ध. ७ जीवभव्याभव्यत्वादीनि च ७ जीवभव्याभव्यत्वादीनि च १३ पृथिव्यम्बवनस्पतयः स्थावरा: १३ पृथिव्यप्तेजो वायुवनस्पतयःस्थावराः १८ तेजोवायुद्वीन्द्रियादयश्च त्रसा: १४ द्वीन्द्रियादयस्त्रसाः १९ उपयोग: स्पर्शादिषु
* सूत्र नास्ति २१ स्पर्शरसगन्धवर्णशब्दा स्तेषामर्थाः २० स्पर्शरसगन्धवर्णशब्दास्तदर्थाः २३ वाय्वन्तानामेकम्
२२वनस्पत्यानामेकम् ३० एक समयोऽविग्रहः
२९एकसमयोऽविग्रहः ३१ एकं दौवाऽनाहारकः
३० एकं दौत्रीन्वाऽनाहारकः ३२ सम्मूर्च्छन गर्भोपपात जन्मः ३१ सम्मूर्छन गर्भपपादा जन्म: ३४ जराय्वण्डपोतजानां गर्भ:
३३जराय्वण्डजपोतानां गर्भ: ३५ नारकदेवानामुपपात:
३४देवनारकाणामुपपादः ३७ औदारिक वैकिया.
३६/औदारिक वैकियिका. ४१ अप्रतिघाते
४० अप्रतीघाते ४४ तदादीनिभाज्यानियुगपदेकष्याऽऽचतुर्म्यः ४३तदादीनिभाज्यानियुगपदेक
स्मिन्ना चतुर्म्य ४७ वैकियमौपपातिकम्
४६औपपादिक वैकियिकम् * सूत्रं नास्ति
४८ तैजसमपि ४९ शुभंविशुध्धमव्याघातिचाहारक ४९शुभंविशुध्धमव्याघातिचाहारक चतुर्दश पूर्वधरस्यैव
प्रमतसंयतस्यैव * सूत्रं नास्ति
५२शेषास्त्रिवेदाः ५२ औपपातिवचरमदेहोतमपुरुषाऽ ५३औपपादिक चरमोतमदेहा ऽ संख्येय | संख्येय वर्षायुषो.
र्षायुषो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org