Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad
View full book text ________________
પરિશિષ્ટ-૨
૧૭૭
પરિશિષ્ટઃ ૨-મકારાદિસૂત્રક્રમ
ક્રમ
સૂત્ર
સૂત્રક | પૃષ્ઠ
.
૧૩૬ ૧૪૦
<a
८८
* * * *
૧૩૮
૧૦૧
35
G .
* * *
BC
૧૦૭ ૧૦૯ ૧ ૨૬
5
૧૬૭
अनन्तगुणेपरे अनादिसम्बन्धे च अनुश्रेणि गतिः अप्रतिघाते अविग्रहा जीवस्य उपयोगो लक्षणम् उपयोग: स्पर्शादिषु एकसमयोऽविग्रहः एकं द्वौ वाऽनाहारक: औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणि औपपातिकचरमदेहोत्तमपुरुषाऽसंख्येयवर्षायुषो
ऽनपवायुषः १२ औपशमिक क्षायिकौ भावौ मिश्रश्च जीवस्य
स्वतत्वभौदयिक पारिणामिकौ च १३ कृमि पिपीलीकाभ्रमरमनुष्यादीनामकैकवृद्धनि
गतिकषाायलिङ्गमिथ्या दर्शनाज्ञाना संयतासिद्धत्व
लेश्या श्चतुश्चतुस्त्र्येकैकैकैकषड् भेदा: १५ गर्भसम्मूर्छनजमाधम् १६ जराय्वण्डपोतजानां गर्भः १७/ जीवभव्याभव्यत्वादीनि च
| ज्ञानदर्शनदान लाभ भोगोपभोग वीर्याणि च १८ ज्ञानाज्ञान दर्शन दानादिलब्धयचस्त्रित्रिपश्ञ्च भेदा:
| सम्यकत्व चारित्र संयमासंयमाश्च
| तदादीनि भाज्यानि युगपदेकस्याचतुर्म्यः २१ तेजोवायुदीन्द्रियादयश्च वसा: २२. द्विनवाष्टादशैकविंशति त्रिभेदा यथाकमम् २७ द्विविधानि २४ न देवाः
१४ गाता
૧૫૨
૧૧૯
૩૨
१४४
૫૭
४
૧૬૫
અ૨/૧૨ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194