Book Title: Tattvarthadhigam Sutra Abhinav Tika Adhyaya 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 178
________________ પરિશિષ્ટ-૨ ૧૭૭ પરિશિષ્ટઃ ૨-મકારાદિસૂત્રક્રમ ક્રમ સૂત્ર સૂત્રક | પૃષ્ઠ . ૧૩૬ ૧૪૦ <a ८८ * * * * ૧૩૮ ૧૦૧ 35 G . * * * BC ૧૦૭ ૧૦૯ ૧ ૨૬ 5 ૧૬૭ अनन्तगुणेपरे अनादिसम्बन्धे च अनुश्रेणि गतिः अप्रतिघाते अविग्रहा जीवस्य उपयोगो लक्षणम् उपयोग: स्पर्शादिषु एकसमयोऽविग्रहः एकं द्वौ वाऽनाहारक: औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणि औपपातिकचरमदेहोत्तमपुरुषाऽसंख्येयवर्षायुषो ऽनपवायुषः १२ औपशमिक क्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्वभौदयिक पारिणामिकौ च १३ कृमि पिपीलीकाभ्रमरमनुष्यादीनामकैकवृद्धनि गतिकषाायलिङ्गमिथ्या दर्शनाज्ञाना संयतासिद्धत्व लेश्या श्चतुश्चतुस्त्र्येकैकैकैकषड् भेदा: १५ गर्भसम्मूर्छनजमाधम् १६ जराय्वण्डपोतजानां गर्भः १७/ जीवभव्याभव्यत्वादीनि च | ज्ञानदर्शनदान लाभ भोगोपभोग वीर्याणि च १८ ज्ञानाज्ञान दर्शन दानादिलब्धयचस्त्रित्रिपश्ञ्च भेदा: | सम्यकत्व चारित्र संयमासंयमाश्च | तदादीनि भाज्यानि युगपदेकस्याचतुर्म्यः २१ तेजोवायुदीन्द्रियादयश्च वसा: २२. द्विनवाष्टादशैकविंशति त्रिभेदा यथाकमम् २७ द्विविधानि २४ न देवाः १४ गाता ૧૫૨ ૧૧૯ ૩૨ १४४ ૫૭ ४ ૧૬૫ અ૨/૧૨ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194