________________
પરિશિષ્ટ-૧
परिशिष्ट - १ - सूत्रानुभ
સૂત્ર
ક્રમ
१ औपशमिकक्षायिकौभावौ मित्र जीवस्य स्वतत्वमौदयिक
पारिणामिकौ च
२ द्विनवाष्टादशैकविंशतित्रिभेदायथाक्रमम् 3 सम्यक्त्व चारित्रे
४ ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च
५. ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्च भेदाः सम्यकत्वचारित्र
संयमासंयमाच
७ गतिकषाय लिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धत्वलेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदाः
७ जीवभव्या भव्यत्वादीनि च
८ उपयोगो लक्ष्णम्
८ स द्विविधोऽष्टचतुर्भेदः १० संसारिणो मुक्ताश्च
११ समनस्काऽमनस्का:
१२ संसारिणस्त्रसस्थावराः
१३ पृथिव्याम्बुवनस्पतयः स्थावरा :
१४ | तेजोवायुद्वीन्द्रियादयश्च त्रसाः
१५ पञ्चेन्द्रियाणि १५ द्विविधानि
१७ निर्वृत्त्युपकरणे द्रव्येन्द्रियम्
१८ लब्ध्युपयोगौ भावेन्द्रियम् १७ उपयोग: स्पर्शादिषु २० स्पर्शनरसनघ्राणचक्षुः श्रोत्राणि २१ स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः
२२ श्रुतमनिन्द्रियस्य
२३ वाय्वन्तानामेकम
२४ कृमि पिपीलिका भ्रमरमनुष्यादीनामेकैकवृध्धानि
Jain Education International
For Private & Personal Use Only
पृष्ठ
૫
૧૨
૧૩
૧
૨૧
૨૫
૩૨
35
૩૯
४४
४७
૫૧
૫૩
૫૭
૧
૪
ო
S
3 3 3 3 2E 3
૬૯
93
૧૭૫
७८
૮૨
૮૫
८७
www.jainelibrary.org