Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 3
________________ श्रीनचार्थहरि० ॥ श्रीतत्त्वार्थस्य हारिभद्रीयवृत्नियुतस्य विषयानुक्रमः ।। विषयानु क्रमः १ पृष्ठे सुलब्धजन्मता . १३ अनन्तरपरम्परफलं ३७ निर्दशादय उपायाः ७ २ परमार्थोपदेशः १४ मोक्षमार्गस्य परमोपदेश्यता ४८ सदादीन्यनुयोगद्वाराणि ८ ४ षट्पुरुषीनिरूपण १४ मोक्षमार्गः त्रय्या एव माधकता ५६ ज्ञानभेदाः ९ ५ अर्हतां पूज्यता पूजाफलं च लाभविधिः १ सूत्रं ५७ प्रमाणभेदौ १० ६ कृतार्थस्यापि देशना १७ सम्यग्दर्शनयोरर्थः ५८ परोक्षभेदौ ११ ७ वर्तमानतीर्थाधिपस्तुतिः १९ सम्यग्दर्शनलक्षणं प्रशमादयश्च २ ६० प्रत्यक्षभेदाः १२ ११ अभिधेयादिनिर्देशः २१ निसर्गाधिगमौ३ ६२ मतेः पर्यायाः (लक्षणानि) १३ १२ सर्वसंग्रहस्थाशक्यता २७ जीवादितत्त्वोपन्यासः ४ ६३ मते दाः (१४) ,, सामायिकपदस्य जिनवचसो ग्राह्य- २८ नामादिनिक्षेपाः, जीवे नामादिन्या- ६५ मतेः प्रभेदाः (१५) त्वादि . सः, द्रव्ये न्यासा ५ ६७ बह्वादिना वैचित्र्यं (१६) ,, बक्तुधर्मकान्तत्वं ३४ अधिगमोपायाः ६ ६९ अवग्रहादीनां विषयः (१७) Jan Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 556