Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
विषयानु
क्रमः
श्रीतवार्थ
|४७७ प्रायश्चित्ताद्यभ्यंतरं २० ४९७ केवलिध्याने ४०-४१ हरि० ४७८ प्रायश्चित्तादीनां भेदाः २१ ४९९ शुक्लध्यानभेदाः ४२ ,, आलोचनादीनि २२
तत्स्वामिनः ४३ | ४८२ विनयभेदाः २३
५०० एकाश्रयत्वादि ४४ |४८३ वैयावृत्त्यभेदाः २४
अविचारता ४५
वितकलक्षणं ४६ | ४८५ स्वाध्यायभेदाः २५
विचारलक्षणं ४७ |४८६ व्युत्सर्गभेदौ २६
५०२ निर्जराश्रेणिस्थानानि ४८ , ध्यानस्य लक्षणं कालः
५०३ निर्ग्रन्थभेदाः ४९ । भेदाः भवमोक्षहेतुता २७-३०
५०६ संयमादिभिर्विचारः ५० ४८२ आन्ध्याने भेदाः लक्षणानि
इति श्रीनवमोऽध्यायः स्वामिनः ३१-३५ |४९१ रौद्रस्य भेदाः स्वामिनश्च ३६ १२ केवलहेतवः
४९२ धर्मध्यानस्य भेदस्वामिनौ ३७ ५१३ मोहादिक्षयरीतिः २ |४१५ स्वाम्यन्तरौआद्यशुक्लयोश्च ३८-३९ ५१५ मोक्षलक्षणं ३
|५१६ औपशमिकाद्यभावः ४
, आलोकान्ताद्गतिः ५ ५१८ सिद्धिगतिहेतवः ६ ५२१ क्षेत्रादिभिर्विचारः ७ ५२८ समग्रशास्त्रोपसंहारः
, आमीषध्याद्या लब्धयः ५३० निर्वाणफलता
, सिद्धस्वरूपं ५३० श्लोकः शास्त्रार्थोपसंहारः ५३४ सिद्धस्यातिसुखसिद्धिः ५३४ कल्पप्रात्यादि ५३५ भवार्णवोत्तार: ५३५ भाष्यकारान्वयः इति तत्त्वार्थे दशमोऽध्याय:समाप्तः
+rocrican
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 556