Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 8
________________ श्रीतचार्थहरि० विषयानुक्रमः २५४ योगलक्षणं (१) २७१ नारकायुषः (१५) २५६ आश्रवलक्षणं (२) २७२ तैर्यग्योनमानुषयोः (१६) , पुण्यलक्षणं (३) ,, नारकादीनां (१७-१९) , पापलक्षणं (४) २७३ देवस्य (२०) २५७ सांपरायिकेर्यापथौ (५) २७४ अशुभेतरनाम्नोर्जिनस्य च २५८ सांपरायिकभेदाः (६) (२१-२३) २६० तीव्रादिभेदाद् विशेषः (७) २७८ नीचैर्गोत्रस्य (२४) २६१ अधिकरणभेदौ (८) २७९ उच्चैर्गोत्रस्य (२५) २६२ जीवाधिकरणभेदाः (९) ,, अन्तरायस्य (२६) २६५ अजीवाधिकरणभेदाः (१०) इति षष्ठोऽध्यायः २६८ नानदर्शनावरणयोराश्रवाः (११) २६९ वेदनीयस्य (१२) २८१ व्रतलक्षणं (१) २७० दर्शनमोहनीयस्य (१३) २८३ अणुमहती विरती (२) २७१ चारित्रमोहस्य (१४) | २८४ भावनाः बतानां (३) २८९ हिंसादिष्वपायादिदर्शनं (४) २९३ हिंसादिषु दुःखं (५) २९६ मैत्र्यादयो भावनाः (६) २९९ जगत्कायस्वभावौ (७) ३०८ लक्षणं हिंसायाः (८) ३०१ द्रव्यभावहिंसे ३०३ अष्टधा प्रमादः ३०४ प्राणीप्राणिज्ञानमित्यादेनिरामः ३०५ असंचिन्त्यहिंसादोषः ३०७ दाने रोगेऽपि न दोषः ३०९ क्षणिकमतनिरासः ३१३ अनृतलक्षणं (८) भृतनिङ्कवाभूतोद्भावनगर्दाभेदाः ३१४ आत्मप्रमाणान्यथात्वं Jon Education roernational For Personal Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 556