Book Title: Tattvartha Sutra Prabodh Tika Adhyay 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 239
________________ २३० તત્વાર્થસૂત્ર પ્રધટીકા પરિશિષ્ટ-૧ સૂત્રાનુકમ કેમ સૂત્ર १. सम्यग्दर्शन ज्ञान चारित्राणि मोक्ष मार्गः २ तत्त्वार्थ श्रद्धानं सम्यग्दर्शनं 3 तन्निसर्गादधिगमाद्वा ४ जीवा जीवास्रव बन्ध संवर निर्जरा मोक्षास्तत्त्वम् ५ नाम स्थापना द्रव्य भाव तस्तन्न्यास: ६ प्रमाण नगैरधिगमः ७ निर्देश स्वामित्व साधनाधिकरण स्थिति विधानतः ८ सत्सङ्ख्या क्षेत्र स्पर्शन काला- न्तर भावाल्प बहुत्वैश्च ८ मति श्रुता वधि मनः पर्याय केवलानि ज्ञानम् १० तत्प्रमाणे ११ आद्ये परोक्षम् १२ प्रत्यक्षमन्यतू १३ मति स्मृति संज्ञा चिन्ता मिनिबोध इत्यनर्थान्तरम् १४ तदिन्द्रिया निन्द्रिय निमित्तम् १५ अवग्नहेहा पाय धारणा १६ बहु बहुविध क्षिप्र निश्रितानुफ्त ध्रुवाणां सेतराणाम् १७ अर्थस्य १८ व्यञ्जनस्या वग्रहः १६ न चक्षुरनिन्द्रिया भ्याम् २० श्रुत मतिपूर्व द्वयनेक द्वादश भेदम् १०४ १३५ १४०. ૧૪૬ ૧૫ર Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254