Book Title: Tattvartha Sutra Prabodh Tika Adhyay 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 245
________________ २३६ તત્વાર્થસૂત્ર પ્રધટીકા परिशिष्ट:४ વેતામ્બર-દિગમ્બર પાઠભેદ સૂત્ર શ્વેતામ્બર સૂત્ર દિગમ્બર १५. अवग्रहे हापायधारणाः १५ अवग्रहेहावाय धारणाः १६. बहुबहुविधक्षिप्रानिश्रिताऽसं १६. बहुबहुविधक्षिप्रानिसृतानुक्त दिग्धध्रुवाणां सेतराणाम् ध्रुवाणांसेतराणाम् २१. द्विविधोऽवधिः સૂત્ર નથી २२. भवप्रत्ययोनारकदेवानाम् २१. भवप्रत्ययोऽवधिदेवनारकाणाम् २३. यथोक्त निमितःषड् विकल्प २२. क्षयोपशम निमित्तःषविकल्प शेषाणाम् शेषाणाम् २४. ऋजु विपुलमती मनः पर्यायः २३. ऋजुविपुलमती मनः पर्ययः २५. विशुद्धि क्षेत्रस्वामि विषये २४. विशुद्धि क्षेत्रस्वामि विषयेभ्योभ्योऽवधिमनः पर्याययोः ऽवधि मनःपर्यययोः २७. मति श्रुतयोनिबन्धः सर्वद्रव्ये २६. मतिश्रुतयोनिबन्धो द्रव्येष्व व सर्व पर्यायेषु सर्वपर्यायेषु २८. तदनन्तभागे मनः पर्यायस्य २८. तदनन्तभागे मनः पर्य यस्य ३४. नैगम सङ्ग्रह व्यवहारर्ज़ 33. नैगम संग्रह व्यवहार जु सूत्रशब्दोनयः शब्द सममि-रूढैवंभूत। नयः 3५, आद्य शब्द दि त्रि भेदौ પાઠભેદ સ્પષ્ટીકરણ:सूत्र : १५ मा अपाय ने म४ये अवाय छ, सूत्र :१६ मा अनिश्रित ने मह अनिःसृत भने असंदिग्ध ने पहले अनुक्त् छे. સૂત્રઃ ૨૧ દિગંબરમાં નથી. સૂત્રઃ રર માં વચ્ચે સંઘ શબ્દ વધારે છે. सूत्र :२७ मा यथोक्त ने स्थाने क्षयोपशम छे. सूत्र: २४ २५-२६ मा मनःपर्याय ने ये मन:पर्यय छे. सूत्र : २७ मां सर्वद्रव्य ने मह द्रव्य छे. અને સૂત્ર ૩૪ તથા ૩૫ ને એક જ સૂત્રમાં ગોઠવેલ છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254