Book Title: Tattvartha Sutra Mool
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 5
________________ तन्मध्ये योजनं पुष्करम्।। तद्विगुणद्विगुणाह्रदः पुष्कराणि च।। तन्निवासिन्यो देव्यः श्री ह्रीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिक परिषत्काः।। गंगासिन्धु रोहिद्रोहितास्याहरिद्वरिकान्तै सीतासीतोदानारीनरकान्ता सुवर्ण रूप्यकूला रक्तारक्तोदाः सरितस्तन्मध्यगाः।। द्वयोवयोः पूर्वाः पूर्वगाः।। शेषास्त्वपरगाः।। चतुर्दशनदीसहस्रपरिवृता गंगासिन्ध्वादयो नद्यः।। भरतः षइविंशतिपंचयोजनशतविस्तारः षट्चैकोनविंशतिभागायोजनस्य।। तविगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः।। उत्तर दक्षिणतुल्याः।। तथोत्तरः।। विदेहेषु संख्येयकालाः।। भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः।। द्विर्धातकीखण्डे।। पुष्कारर्धे च।। प्राङ्मानुषोत्तरान्मनुष्याः।। आर्या म्लेच्छाश्च।। भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः।। नृस्थितीपरावरे त्रिपल्योपमान्तर्मुहूर्त।। तिर्यग्योनिजानां च।। इति तृतीयोऽध्यायः।। देवाश्चतुर्णिकायाः।। आदितस्विष पीतानत्लेश्याः।। दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः।। इन्द्रसामानिक त्रायस्त्रिशपारिषदात्मरक्ष लोकपालीनाक प्रकीर्ण काभियोग्य किल्बिषि काश्चैकशः।। त्रायस्त्रिंशलोकपालवा व्यन्तरज्योतिष्काः।।

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24