Book Title: Tattvartha Sutra Mool Author(s): Publisher: ZZZ Unknown View full book textPage 8
________________ असंख्येयभागादिषु जीवानाम्।। प्रदेशसंहार विसर्पाभ्या प्रदीपवत्।। गतिस्थत्युपग्रहौ धर्माधर्मयोरुपकारः।। आकाशस्यावगाहः।। शरीरवाङ्मनः प्राणापानाः पुद्गलनानाम्।। सुखदुःखजीवितमरणोपग्रहाश्च।। परस्परोपग्रहो जीवानाम्।। वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य।। स्पर्शरसगन्धवर्णवन्तः पुद्गलाः।। शब्दसौक्ष्म्यस्थौल्य संस्थान भेदतश्छायातपोदयोतवन्तश्च।। अणवः स्कन्धाश्च।। भेदसंघातेभ्य उत्पद्यन्ते।। भेदादुणुः।। भेदसंघाताभ्यां चाक्षुषः।। सद्दव्यलक्षणम्।। उत्पादव्ययध्रौव्युक्तं सत्।। तदभावाव्ययं नित्यम्।। अर्पितानर्पितसिद्धेः।। स्निग्धरुक्षत्वाद् बन्धः।। न जघन्यगुणानाम्।। गुणसाम्ये सदृशानाम्।। द्वयाधिकादिगुणानां तु।। बन्धेऽधिको पारिणामिको च।। गुणपर्ययवत् द्रव्यम्।। कालश्चा सोऽनन्तसमयः।। द्रव्यश्रया निर्गुणा गुणाः।।Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24