Book Title: Tattvartha Sutra Mool
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
अदत्तादानं स्तेयम्।।
मैथुनमब्रह्म। मूर्छा परिग्रहः।। निःशल्यो व्रती।।
अगार्यनगारश्च।।
अणुव्रतोऽगारी।। दिग्देशानर्थदण्ड विरतिसामायिक प्रोष धोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागवतसंपन्नश्च।। मारणान्तिकी सल्लेखना जोषिता।। शंकाकाडक्षाविचिकत्सान्यदृष्टि प्रशंसा संस्तवाः सम्यग्दृष्टेरतीचाराः।।
व्रतशीलेषु पञ्च पञ्च यथाक्रमम्।। बन्धवधच्छेदातिभारोपणान्नपाननिरोधाः।। मिथ्योपदेश रहोभ्याख्यानकूटलेखक्रिया न्यासापहार साकारमन्त्र भेदाः।। स्तेन प्रयोगतदाबतादान विरुद्धराज्यातिक्रमहीनाधिक मनोन्मान प्रतिरुपक व्यवहाराः।। परविवाहक रणेत्वरिका परिगृहीता गमनानाङ्गक्रीडा कामतीव्राभिनिवेशाः।। क्षेत्रवास्तुहिरण्य सुवर्णधन धान्य दासीदास प्य प्रमाणतिक्रमाः।। ऊर्ध्वाधस्तिर्य ग्व्यतिक्रमःक्षेत्र वृद्धिस्मृत्यन्तराधानानि।। आनयन प्रेष्य प्रयोग शब्दरुपानुपात पुद्गलक्षेपाः।। कन्दर्पकौत्कुच्य मौखर्यासमीक्ष्याधिकरणोपभोग परिभोगानर्थक्यानि।। योगदुष्प्रणिधानानाद रस्मृत्यनुपस्थानानि।। अप्रत्यवेक्षिता प्रमार्जितोत्सर्गादानसंस्तरोपक्रमणा नादर स्मृत्यनुपस्थानानि।। सचित्त सम्बन्धसंमिश्राभिषवदुः पक्वाहाराः।। सचित्तनिक्षेपा पिधानपरव्य पदेशमात्सर्यकालातिक्रमाः।।
जीवितमरणासंसमित्रानुराग सुखान्बन्ध निदानानि।।
अनुग्रहार्थ स्यस्यातिसर्गो दानम्।। विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः।। मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः।। सकषायत्वाज्जीवः कर्मणोयोग्यान पद्गनानादत्ते स बन्धः।।

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24