Book Title: Tattvartha Sutra Mool
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 11
________________ प्रकृतिस्थित्यनुभवप्रदेशास्तविधयः।। आयो ज्ञान दर्शनावरणवेदनीय मोहनीयायर्नामगोत्रान्तरायाः।। पञ्चनवद्व्यष्टाविंशति चतुर्दविचत्वारिंशद्दविपञ्च भेदा यथाक्रमम्।। मतिश्रुतावधिमनः पर्ययकेवलानाम्।। चक्षुरचक्षुर वधिकेवलानां निद्रा निद्रा निद्रापचला प्रचलास्त्यनगृद्धयश्च।। सदसवेद्ये।। दर्शनचारित्रमोहनीया कषाय कषाय बेदनीयाख्या स्त्रिविनवषोडशभेदाः सम्यक्त्व मिथ्यात्वतदुभयान्य कषायकषायौ हास्य रत्यरतिशोक भय जुगुप्सास्त्रीपुन्नपुंसक बेदा अनन्तानुबन्ध्य प्रत्याख्यान प्रत्याख्यान संज्वलन विकल्पाश्चैकशः क्रोधमान माया लोभाः।। नारकतैर्यग्योनमानुदैवानि।। गतिजातिशरीराङ्गोपाङ्गनिर्माण बन्धसंघात संस्थानसंहनन स्पर्श रस गन्ध वर्णनुपूर्व्यागुरुलघूपघातपरघातातपोद्योतोच्छवास निहायोगतयः प्रत्येकशरोत्रस सुभगसुस्वरशुभसूक्ष्मपर्याप्ति स्थिरादेय यशः कीर्तिसेतराणितीर्थकरत्वं च।। उच्चैनींचैश्च।। दानलाभोगोपभोगवीर्याणाम्।। आदितस्तिसृणामत्रायस्य च त्रिंशत्सागरोपमकोटी कोटयः परा स्थितः।। सप्ततिरमोहनीयस्य।। विंशतिर्नामगोत्रयोः।। त्रयस्त्रिशत्सागरोपमाण्यायुषः।। अपरा द्वादश मुहूर्ता वेदनीयस्य।। नामगौत्रयोरष्टौ।। शेषाणामन्तर्मुहर्ताः।। विपाकोऽनुभवः।। स यथानाम।। ततश्च निर्जरा।। नामप्रत्ययाः सर्वतो योग विशेषात्सूक्ष्मैकक्षेत्रावगाह स्थिताः सर्वात्म प्रदेशोष्वनन्तान्त प्रदेशाः।। सद्वेयशुभायुर्नामगोत्राणि पुण्यम्।। अतोऽन्यत्पापम्।।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24