Book Title: Tattvartha Sutra Mool Author(s): Publisher: ZZZ Unknown View full book textPage 9
________________ तद्भावः परिणामः ॥ इति पञ्चमोऽध्यायः ।। कायवाङ्मनः कर्म योगः ।। स आस्रवः । । शुभः पुण्यस्याशुभः पापस्य । । सकषायाकषाययोः सांपरायिकेर्यापथयोः ।। इन्द्रियकषायाव्रत क्रियाः पञ्चचतुः पञ्चपञ्चपबिंशतिसंख्याः पूर्वस्य भेदाः । । तीव्रमन्दज्ञाताज्ञात भावाधिकरण वर्यिविशेषेभ्यस्तद्विशेषः । अधिकरणं जीवाजीवाः।। आदयं संरम्भ समारम्भारम्भ योग कृतकारितानुमत कषायविशेषेस्विस्त्रिस्त्रिश्चतुश्चैकशः । निर्वर्तनानिक्षेपसंयोग निसर्गा द्विजतुद्द्वित्रिभेदाः परम् । तत्प्रदोष निह्रवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ।। दुःख शोकतापा क्रन्दन वधपरिदेवनान्यित्मपरोभयस्थान्यसवेधस्य भूतवत्यनुकम्पादानसराग संयमादियोगः क्षान्तिः शौचमिति सवेद्यस्य।। केवलिश्रुतसंघ धर्म देवावर्णवादो दर्शनमोहस्य ।। कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य।। बह्वारम्भपरिग्रहत्वं नारकसयायुषः । । मायातिर्यग्योनस्य ।। अलपारम्भपरिग्रहत्वं मानुषस्य ।। स्वभावमार्दवं चं । । निः शीलव्रतत्वं च सर्वेषाम् । सरागसंयम संयमासंयमा काम निर्जराबालतपांसि देवस्य सम्यक्त्वं च योगवक्रता विसंवादनं चाशुभस्य नाम्नः । । तद्विपरीतं शुभस्य ।। दर्शनविशुद्धिर्निनय सम्पन्नता शीलवव्रतेष्वनतीचारोऽभीक्ष्ण ज्ञानोपयोगसंवेगौ शक्ति तस्त्यागतपसी साधु समाधिर्वैयावृत्त्यकरण मर्हदाचार्य बहुश्रुत प्रवचन भक्ति रावश्य का परिहाणिर्मार्ग प्रभवनाप्रवचन वत्सलत्व मितितीर्थकरत्वस्य । परात्मनिन्दा प्रशंसे सदसद्गुणीच्छादनोद्भावने च चैत्रस्य तद्विपर्ययो नीचैर्वृत्त्यनुत्सकौ चोत्तरस्य विघ्नकरणमन्तरायस्य इति षष्ठोऽध्यायः ।। हिंसाव-तस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम || देशसर्वतोऽणुमहती।। तत्स्थैर्याथा भावनाः पाञ्च पञ्च । । वाङ्गमनोगुप्तीर्यादान निक्षेपण समित्यालोकितपान भोजनानि पंच || क्रोधलोभ भीरुत्व हास्य प्रत्याख्यानान्युवी चिभाषणं च पंच।। शून्यागार विमोचिता वासपरोधा करण मैक्षशुद्धिसमधर्माविसंवादाः पंच स्त्रीराग कथा श्रवणतन्मनोहरांग निरीक्षणपूर्व रतानुसम् रण वृष्येष्ट सरस्वशरीर संस्कार त्यागाः पंच | | मनोज्ञामनोरज्ञन्द्रिय विषय रागद्वेष वर्जनानि पंच || हिंसादिष्वहामुत्रा पायावद्यदर्शनम् ।। दुःखमेव वा ।। मैत्रीप्रमोद कारुण्यमाध्यस्थ्यानि च सत्त्वगुणाधिक क्लिश्यमानाविनयेषु ।। जगत्कायस्व भावौ वा संवेग वैराग्यर्थम् ।। प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ।। असदभिधानमनृतम्।।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24