Book Title: Tattvartha Sutra Mool
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 12
________________ इत्यष्टमोऽध्यायः।। आस्रवनिरोधः संवरः।। स गुप्ति समिति धर्मानप्रेक्षापरीषहजयचारित्रैः।। तपसा निर्जरा च।। सम्यग्योग निग्रहो गुप्तिः।। ईर्याभाषैषणा दान निक्षेपोत्सर्गा समितयः।। उत्तमक्षमामार्दवार्जवसत्य शौचसंयम तपस्त्यागा किञ्चन्य ब्रह्मचर्याणि धर्मः।। अनित्याशरण संसारैकत्वान्यत्वाशुच्यास्रवसंवर निर्जरा लोकबोधि दुर्लभ धर्मस्वाख्यातत्त्वानुचिन्तनमनुप्रेक्षाः।। मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीषहाः।। क्षुत्पिपासाशीतोष्णदंशमशकनारन्यारतिस्त्री चर्यानिषद्याशय्या क्रोध वधयाचनालाभ रोग तृणस्पर्श मल सत्कार पुरस्कार प्रज्ञानां दर्शनानि।। सूक्ष्मसापरायछद्मस्थवीतरागयोश्चतुर्दश। एकादश जिने।। बादरसांपराये सर्वे।। ज्ञानवरणे प्रज्ञाज्ञाने।। दर्शनमोहान्तराययोरदर्शनालाभौ।। चारित्रमोह नाग्यानरतिस्त्रि निषद्याक्रोशयाननासत्कार पुरस्काराः।। वेदनीये शेषाः।। एकादयो भाज्या युगपदेकस्मिन्नै कोनविंशतेः।। सामायिकच्छेदोपस्थापना परिहार विशुद्धिसूक्ष्म सांपराय यथाख्यातमितिचारित्रम्।। अनशानावमोदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तसय्यासनकायक्लेशा बाह्य तपः।। प्रायश्चिविनय वैया वृत्त्यस्वाध्याय व्युत्सर्गध्यानान्युत्तरम्।। नवचतुर्दश पञ्चविभेदा यथाक्रमं प्रागध्यानात्।। आलोचनप्रतिक्रमणतदुभय विवेक व्यतसर्गत पश्छेदपरिहारोपस्थापनाः।। ज्ञानदर्शन चारित्रोपचाराः।। आचार्योपाध्याय तपस्विशैक्ष ग्लानगण कुल संघ साधु मनोज्ञानाम्।। वाचनापृच्छानानुप्रेक्षाऽऽम्नायधर्मोपदेशाः।।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24