Book Title: Tattvartha Sutra Mool
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 6
________________ पूर्वयोवीन्द्रा।। कायप्रवीचाराः।। शेषाः स्पर्शरूपशब्दमनः प्रवचाराः।। परेऽप्रवचीराः।। भवनवासिनोऽसुरनाविद्युत्सुपर्णाग्निवातस्तनितोद धिद्वीपदिक्कुमाराः।। व्यन्तराः किन्नरकिंपुरुष महोरग गन्धर्वयक्षराक्षसभूतपिशाचाः।। ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च।। मेरुप्रदिक्षिणा नित्यगतयो नृलोके।। तत्कृतः कालविभागः।। बहिरवस्थिताः।। वैमानिकाः।। कल्पोपपन्नाः कल्पाताताश्च।। उपर्युपरि।। सौधर्मशानसानत्कुमार माहेन्द्र ब्रह्मब्रह्मोत्तर लान्तवकापिष्ठ शुक्रमहाशुक्रशतारसहस्रारेष्वानतप्राणयोरारणाच्युतयोर्नवसुप्रैवेयकेषु विजय वैजयन्त ययन्तापराजितेषु सर्वार्थसिद्धौ च।। स्थिति प्रभावसुखद्युतलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः।। गतिशरीरपरिग्रहाभिमानतो हीनाः।। पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु।। प्राग्ग्रैवेयकेभ्यः कल्पाः।। ब्रह्मलोकालया लौकान्तिकाः।। सारस्वतादित्य व ह्रयरुणगर्दतोषिताव्यावाधारिष्टाश्च।। विजयादिषु विचरमाः।। औपपादिक मनुष्येभ्यः शेषास्तिर्यग्योनयः।। स्थितिसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमार्द्ध हीनमिताः।। सौधर्मेशालयोः सागरोपमेऽधिके।। सानत्कुमार माहेन्द्रयो सप्त।। त्रिसप्तनवैकादशत्रयोदश पञ्चदशभिरधिकानि तु।।

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24