Book Title: Tattvartha Sutra Mool
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 4
________________ निरूपभोगमन्त्यम् ।। गर्भसमबर्च्छनजमाद्यम् ।। औपपादिकं वैग्रियिकम् ।। लब्धिप्रत्ययं च ।। तैजसमपि ॥ शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव ।। वानकसंमूर्च्छिनो नपुंसकानि।। न देवाः ।। शेषस्त्रवेदाः ।। औपपादिक चरमोत्तमदेहाऽसंख्येय वर्षायुषोनवर्त्यायुषः ।। इति द्वितीयोऽध्यायः ।। रत्नशर्कराबालुकापंक धूमतमोमहातमः प्रभा भूमयो घनाम्बुवताकाश प्रतिष्ठाः सप्ताधोऽधः ।। तासु त्रिंशत्पंचविंशति पंचदशदशत्रिपंचोनैकनरकशतसहस्राणि पंच चैव यथाक्रमम्।। नारका नित्याशुभतरलेश्यापरिणाम देहवेदनाविक्रियाः ।। परस्परोदीरितदुःखाः ।। संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः।। तेष्वेकत्र सप्त दशसप्तदशत्दवा विंशति त्रयस्त्रिंशत्सागरोपमासत्त्वानां परा स्थितः ।। जम्बूद्वीप लवणोदादयः शुभनामानो द्वीपसमुद्रा ।। द्विद्विर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ।। तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविषकम्भो जम्बूद्वीपः ।। भरतहेमवतहरिविदेह रम्यक हैरणेयवतैरावतवर्षाः क्षेत्राणि ।। तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मि शिखरिणो वर्णधरपर्वताः ।। हेमार्जुनतपनीय वैडूर्यरजत रेममयाः । । मणिविचिक्षपर्वा उपरि मूले च तुल्यविस्ताराः।। पद्ममहापद्मतिगिञ्छकेसरि महापुण्डरीकपुण्जरीकाहृदास्तेषामुपरि ।। प्रथमो योजनसहस्रायामस्तदर्धविषकम्भो ह्रदः । । दशयोजनावगाहः ।।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24