Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 10
________________ प्रस्तावना। न त्वाईततत्त्वजिज्ञासूनामनधीतेतरदर्शनानां बालानाम् । निर्माय चैवं विधाननेकान् ग्रन्थरत्नान् मध्यमयुगीया ग्रन्थकार आहेतविज्ञानं जगति प्रसार्य किरणैस्तपनस्तिमिरमिव कुदृष्टिध्वान्तमुन्मूलयाञ्चक्रुः अवापुश्चानन्तरं परम्परञ्च फलम् ॥ तथापि विनेयहितायान्तरेणापरदर्शनाध्ययनं तत्र तत्र ग्रन्थेषु विवेचितानामतिगहनतया पदार्थानामेकत्र स्फुटतया निरूपणमप्यत्यावश्यकमेवेति मन्वानरेतद्वन्थकर्तभिः परमदयालुभिग्रन्थोऽयं सन्दृब्धः । अयं हि प्राधान्येन मोक्षकारणभूतं रत्नत्रयमाश्रित्य भागत्रयेणालङ्कृतः । एकैको भागोऽपि बहुभिः किरणैर्विभूषितः । आर्हताभिमतसिद्धान्तानां समासतो लीलयान्तेवासिनो यथा धारयेयुस्तथा ऋजुमार्गेण सूत्रकल्पं मूलं जीवादितत्त्वानां तद्व्यवस्थापकन्यायानाच निरूपणरूपत्वात्तत्त्वन्यायविभाकराभिधानमादावारचितम् । अभिप्रायगर्भितत्वात्तस्य परिष्करणमन्तरा न किमपि वैशिष्ट्यं भवेदिति यथासम्भवं दलप्रयोजनप्रदर्शनपुरस्सरं न्यायवर्मना मूलार्थों विशदतया व्यावर्णितो यस्य व्यावर्णनस्य न्यायप्रकाश इति मूलनिलीनन्यायानां प्रकाशकत्वादन्वर्थ नाम । व्याख्यायामस्यां यथासम्भवमतिसारल्येन न्यायपूर्णेन वर्त्मनाऽतिगम्भीरार्था विषयास्तथा व्यावर्णिता यथाऽधीतव्याकरणकाव्यकोशा ऋजुमतयोऽपि दर्शनान्तरीयमुक्तावल्यादिग्रन्थाभ्ययननिरपेक्षा एव न्यायाध्वनि प्रविशेयुः । व्याख्यायामस्यां पदार्थनिरूपणमपि पूर्वाचार्यसरणिमनुमृत्यैवारचितं कस्यापि हि ग्रन्थस्य व्याख्याया वा आविष्करणे प्राचीननामर्वाचीनानाञ्चोक्तेः साक्षात्कारः तेषां सुगूढाभिप्रायपरिज्ञानश्च सर्वेषामावश्यकमेव, अपरथा तेषां प्रयासः प्रामाणिकैरनादरणीय एव स्यादिति मन्वानैर्ग्रन्थकर्तृभिः । भाषापि सरलाऽतिरमणीया च स्वीकृता । तथा प्रायः प्राचीनानामुक्तयोऽपि अनूदिताः ॥ - यद्यपि वर्तमानकालापेक्षया ग्रन्थस्यास्य व्याख्या वर्तमानदेशभाषामवलम्ब्य कृता चेत्सकलजनोपयोगिनी स्यात्तथापि तत्त्वज्ञानोपयोगिविषयाणां निरूपणं प्रचण्डदुर्वादिसिद्धान्तप्रभञ्जनश्च तादृशभाषया सुष्ठु कर्तुमशक्यमिति ग्रन्थोऽयं विद्वजनपर्षदि अनादरणीयो मा भूदिति च विभाव्य यथाशक्यं सुलभयैव गीर्वाणभाषया व्याख्यातः । मूलस्य व्याख्यानं सुमनोहरेण वर्त्मना चमत्कृतिकरेण पदार्थानां निरूपणं न्यूनाधिकभावपरिहारेण सरलशैल्या मतान्तरखण्डनञ्च दुष्परिहरेण युक्तिजालेन कृतमस्ति । अतो दार्शनिकग्रन्थनिकरेष्वयं महारत्न इव साम्प्रतकालीनविद्वज्जनपरिकलितपन्थेभ्यः सर्वांशेनातिशायीत्यत्र नैव गुणैकग्राहिणां विदुषां विरोधः । सोऽयं प्रन्थः आर्हताभिमततत्त्वानां सर्वेषां सम्यक्प्रकाशकत्वादागमपयोनिधिं प्रवेष्टुकामानां तरणिकल्पत्वाच्च महाविद्यालयादौ पाठ्यग्रन्थतया प्रवेशयितुमतीवोपयोगीति तत्तदध्यक्षेभ्यो निवेदयामः ॥ तदेतस्य ग्रन्थस्य टीकायाश्च कर्तारो जगतीतलजेगीयमानयशोराशेः प्रकाण्डपाण्डित्यमण्डित

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 676