Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 14
________________ द्वितीय: किरण: ] विषयाः ८५ बुद्धेरात्मस्वरूपत्वासम्भवमाशंक्य समाधानम्... ८६ आत्मनो ज्ञानस्वरूपत्वे सर्वदा विषय दर्शित्वादिदोषनिराकरणम् ... ... २४ ८७ आत्मैकत्वनिराकरणम्... ८८ आत्मद्वैविध्यप्रदर्शनम्... ८९ आदौ संसारिग्रहणे कारणम्... २४ ९० संसारिणां विकल्पबाहुल्यमादर्शयितुमादावेकविधत्ववर्णनम् २५ ६ ९१ द्वैविध्यत्रैविध्यप्रदर्शनम् २५ १३ ९२ प्रकारान्तरेण द्वैविध्यप्रदर्शनम् २५ १७ ९३ द्विविधलिङ्गवर्णनम् २६ १ २६ ५ ९४ चातुर्विध्यप्रदर्शनम् २६ ९५ पञ्चविधत्ववर्णनम् ९६ षड्विधत्वनिरूपणम् २६ १२ ९७ विभागस्य परमावधिप्रदर्शनम् २६ २० ९८ संसारिलक्षणम् ... २६ २५ २७ ... २७ ७ ९९ जीवपरिमाणम् ... १०० विभुपरिमाणव्युदासः ... १०१ संसारिणां बहुविधत्वेऽपि मा ध्यमिकप्रभेदनिरूपणम् १०२ एकेन्द्रियपदेन बादरै केन्द्रियग्रमितव्यावर्णनम् १०३ पर्याप्तिशब्दार्थः ... १०४ समाप्तेः पर्याप्तिशब्दार्थत्वनिरा करणम् ... ... ... १०५ विषयभेदनिबन्धनतद्भेदप्ररू विस्तरतो विषयानुक्रमः । पृ. पं. ... ... २३ १६ ... पणम्... १०६ आहारपर्याप्तिनिरूपणम् १०७ प्रवचनानुसारेण तन्निरूपणम् ३० १०८ शरीरपर्याप्तिप्ररूपणम्... ३० १०९ प्रवचनानुसारेण तत्प्ररूपणम्. ३० ११० इन्द्रियपर्याप्तिवर्णनम् ... ३० १११ उच्छ्वासपर्याप्तिकथनम्... २३ २६ ... २४ ६ २३ २५ ११६ सूक्ष्मजीवादिनिदर्शनम्... | ११७ न कर्मधारयादिति नियमस्य काचित्कत्व प्रदर्शनम् .... ३३ . ११८ पृथिवीकायिकादिषु चेतनासद्भावसमर्थनम् ... २८ १ २८ ७ ૨૮ १७ २८ २४ विषया: ११२ भाषापर्याप्तिनिरूपणम्... ११३ मनःपर्याप्तिनिरूपणम् ... ११४ पर्याप्तापर्याप्तस्वरूपम् .. ११५ एकेन्द्रियादिजीवानां पर्याप्ति कथनम् २९ ८ २९ १५ ४ ३१ ९ १२३ असंशिपञ्चेन्द्रियनिदर्शनम् ८ १२४ नाहारादियोगात्संशिन इत्यभि ... ... १७ ३३ १३ ११९ पृथिवीकायिकादि जीवसिद्धिः ३३ १२० अष्कायिकजीवसाधनम् १२१ तेजसां सचेतनत्वसाधनम्... ३३ १२२ वायोस्तत्साधनम् ३३ २१ २७ ३४ શ્ ३४ ... ... ... ... ... नम् १२९ तत्रागमस्यापि प्रमाणत्वेनो पन्यासः ... धानम् ... १२५ सम्प्रधारणसंज्ञावन्तो वा संशिन इत्यभिधानम् १२६ लक्षणं भिन्नमभिन्नञ्च भवतीति प्रदर्शनम् ... ३४ १२७ संशिपञ्चेन्द्रियाणां दृष्टान्तः... ३४ १२८ चतुर्दर्शविधानामेषां प्राणित्वव ... ... : ३ : पृ. प. ३१ १८ ३२ ४ ३२ १४ ... ३२ १९ ३३ २ ... १३० प्राणभेदप्रदर्शनम्... १३१ मनोबलादीनां स्वरूपम् १३२ आयुषो द्वैविध्यम्... १३३ कालायुषो द्वैविध्यम् १३४ एकेन्द्रियादीनां प्राणसंख्यानियमनम् ३६ १ ७ ... १३५ सिद्धानां भावप्राणाभिधानम् ३६ ८ १७ | १३६ असंसारिस्वरूपम् ३६ १६ १३७ जीवस्य संकोच विकासवस्त्वकथनम् २७ ३६ २० ३४ १० ३४ १३ ३५ V १८ २४ ३ ३५ ३५ ९ ३५ १४ ३५ १८ ३५ २०

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 676