Book Title: Syadvada Ratnakar Part 4
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 21
________________ प्रमाणनयतत्त्वा लोकालङ्कारः [ परि. ५ सू. ४ प्रत्ययो यदि वैसादृश्यान्तर हेतु कस्तदाऽनवस्था । स्वभावतश्चेत्तर्हि सर्वत्र वैसादृश्यकल्पनावैफल्यम् । न च सदृशपरिणामानामर्थवत्स्वात्मन्यपि समानप्रत्ययहेतुत्वेऽर्थानामपि तत्प्रसंग : प्रतिनियतशक्तिकत्वाद्भावानाम् । अन्यथा घटादेः प्रदीपात्स्वरूपप्रकाशोपलब्धिः प्रदीपेऽपि स्वरूपप्रकाश : प्रदीपान्तरादेव स्यात् । स्वकारणकलापादुत्पन्नाः सर्वेऽर्था विसदृशप्रत्ययविषयाः स्वभावत एवेत्यभ्युपगमे समानप्रत्ययविषया अपि ते तथा किं नाऽभ्युपगम्यन्ते । अकं प्रतीतिमपलप्य । प्रयोगश्चात्र, गौगौरित्यादिप्रत्ययो विशिष्टनिमित्तनिबन्धनो विशिष्टप्रत्ययत्वात् । य इत्थं स इत्थं यथा संप्रतिपन्नः । तथा चाड्यं तस्मा१० तथेति । यच्च विशिष्टं निमित्तं स सदृशपरिणाम एव । वासनादेनिमित्तान्तस्य प्रागेव प्रतिहतत्वादिति । ७३२ ५ तत्सामान्यं तिर्यगाख्यं प्रसिद्धं व्यक्तौ व्यक्तौ तुल्यधर्मस्वभावम् । यस्याभावात्प्रत्ययोऽत्रानुयायी न प्रादुःप्यात्सर्वसंवेदनीयः || ५७४ ||४|| अथ द्वितीयं सामान्यस्य भेदं सनिदर्शनं प्रकाशयन्नाह १५ पूर्वापरपरिणामसाधारणं द्रव्यमूर्ध्व तासामान्यं कटकङ्कणाद्यनुगामिकाञ्चनवदिति ॥ ५ ॥ पूर्वापरपर्याययोः साधारणमेकं द्रव्यम् । द्रवति तांस्तान्पर्यायान्गच्छतीति व्युत्पत्त्या त्रिकालानुयायी यो वस्त्वंशस्तदूर्च्चतासामान्यमि२० त्यभिधीयते । कटककङ्कणाद्यनुगामिकाञ्चनवदिति तु निदर्शनं व्यक्तम् । एवं स्थासादिषु मृव्यादिकं स्वयमभ्यूह्यम् । ननु पूर्वापरपरिणामव्यतिरेकेणापरस्य तद्व्यापिनो द्रव्यस्याप्रतीतितोऽसत्त्वात्कथं तलक्षणमता सामान्यं सदिति बौद्धः । नाऽसौ बुद्धिमान् । प्रत्यक्षत एवाऽर्था ऊर्ध्वता सामान्यस्य सोपपत्तिकं मण्डनम् । नामन्वयरूपप्रतीतेः प्रतिक्षणभङ्गुरतया स्वप्नेऽपि तत्र तेषां प्रतीत्यभावात् । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 284