Book Title: Swadhyay 2001 Vol 38 Ank 01 02
Author(s): Mukundlal Vadekar
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
જગન્નાથકવિકૃત ડાકુરેશસ્તોત્ર - એક અપ્રકાશિત સ્તોત્ર
८७
अत्रागत्य द्विजोत्तमः पठति चेत्सप्ताहमन्धस्त्यजन्
भन्नाया भागवतं तद िमनसा निष्कामतामाश्रितः । तृप्तास्तातपितामहादिपितरो देवर्षयश्चाशिष
यच्छन्त्यस्य ऋणत्रयापकरणान्मोक्षे मनः सज्जति ।।७।।
लोकानां शरणं कृतान्तहरणं भुक्तिप्रदं मुक्तिदं
भक्तानुग्रहकातरं मगधपादीतं रणानिर्गतम् । गङ्गागोमतिसेवितं वटतले विश्रम्य यात्रोत्सवे
यान्तं पौरजनैः समं स्वसदने तं डाकुरेशं भजे ।।८।। इति श्रीकृष्णस्य स्तवनघटितं स्तोत्रममलं
जगनाथेनेदं कृतमचलभक्त्या गुरुमुदे । यदा सायं प्रातः पठति मनुजो देवपुरतः
स्थितः पुण्यश्लोकः स भवति सुराणामधिपतिः ।।९।।
॥ इति डाकुरेशस्तोत्रम् ॥
For Private and Personal Use Only

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118