Book Title: Swadhyay 2001 Vol 38 Ank 01 02
Author(s): Mukundlal Vadekar
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay

View full book text
Previous | Next

Page 91
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir જગન્નાથકવિકૃત ડાકુરેશસ્તોત્ર - એક અપ્રકાશિત સ્તોત્ર ८७ अत्रागत्य द्विजोत्तमः पठति चेत्सप्ताहमन्धस्त्यजन् भन्नाया भागवतं तद िमनसा निष्कामतामाश्रितः । तृप्तास्तातपितामहादिपितरो देवर्षयश्चाशिष यच्छन्त्यस्य ऋणत्रयापकरणान्मोक्षे मनः सज्जति ।।७।। लोकानां शरणं कृतान्तहरणं भुक्तिप्रदं मुक्तिदं भक्तानुग्रहकातरं मगधपादीतं रणानिर्गतम् । गङ्गागोमतिसेवितं वटतले विश्रम्य यात्रोत्सवे यान्तं पौरजनैः समं स्वसदने तं डाकुरेशं भजे ।।८।। इति श्रीकृष्णस्य स्तवनघटितं स्तोत्रममलं जगनाथेनेदं कृतमचलभक्त्या गुरुमुदे । यदा सायं प्रातः पठति मनुजो देवपुरतः स्थितः पुण्यश्लोकः स भवति सुराणामधिपतिः ।।९।। ॥ इति डाकुरेशस्तोत्रम् ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118