Book Title: Suyagadang Suttam Part 02
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 9
________________ श्रीसूत्रकृताङ्ग प्रकाशकीयम् चूर्णिः ॥९॥ सानन्दं प्रकाशयामश्चतुर्दशपूर्वधर श्रीभद्रबाहुस्वामिनिर्मितनियुक्तियुतं पूर्वाचार्यविरचितचूर्णिविभूषितं श्रीसूत्रकृताङ्गसूत्रस्य द्वितीयं श्रुतस्कन्धम् । पुरा वैक्रमीये १९९८ संवत्सरे रतलामस्थश्रीऋषभदेवजीकेशरीमलजीश्वेताम्बरसंस्थया आगमोद्धारकश्रीमदानन्दसागरसूरिसम्पादिता श्रीसूत्रकृताङ्गसूत्रस्य चूर्णिः प्रकाशिता। ततः श्रीसूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धस्य चूर्णि: वैक्रमीये २०३१ अब्दे आगमप्रभाकरमुनिराजश्रीपुण्यविजयैः संशोधिता सम्पादिता च प्राकृतटेक्स्टसोसायटीनामसंस्थया प्रकाशिता च ।। अधुना श्रीसूत्रकृताङ्गसूत्रद्वितीयश्रुतस्कन्धस्य चूणिः परमपूज्य-वैराग्यदेशनादक्ष-आचार्यदेव-श्रीमद्विजय हेमचन्द्रसूरीश्वराणां कृपया तच्छिष्यरत्न-मुनिराज श्रीरत्नबोधिविजयेनाऽनेकहस्तलिखितप्रतिसाहाय्येन संशोधिता सम्पादिता च । ततश्चाद्येदं ग्रन्थरत्नं प्रकाश्यते । मुनिराजश्रीजम्बूविजयसंशोधितसम्पादितं श्रीसूत्रकृताङ्गसूत्रमूलं वैक्रमीय २०३७ वर्षे श्रीमहावीरजैनविद्यालयेन प्रकाशितम् ।। ॥९ ॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 480