Book Title: Suyagadang Suttam Part 02
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
(८) सञ्जकेयं प्रतिः पत्तनस्थहेमचन्द्राचार्यज्ञानालयसत्का लिखिता वि.सं. १४६६ वर्षे । श्रीसूत्रकृताङ्ग- (९) । सञकेयं प्रतिः पत्तनस्थश्रीमोदीजैनज्ञानालयसत्का । अस्यां लेखनसंवत्सरो नोपलभ्यते । चूर्णि:
(१०) J सञकेयं प्रति: मुद्रितसूत्रकृताङ्गसूत्रचूर्णेः प्रकाशिता रतलामस्थ-श्रीऋषभदेवजीकेशरीमलजीश्वेताम्बरसंस्थया वि.सं. ॥१४॥
१९९८ वर्षे । श्रीसूत्रकृताङ्गसूत्रद्वितीयश्रुतस्कन्धगतसप्ताध्ययनानां विषया इत्थं ज्ञेया: -
प्रथममध्ययनं पौण्डरीकम्- अत्र श्रमणभगवन्महावीरेण पुण्डरीकरूपकेण नृपमुद्धर्तुकामानां पञ्चानां तीथिकानां स्वरूपं | प्रतिपादितम् । तत्र प्रथमास्तज्जीवतच्छरीरवादिनः, द्वितीयाः पञ्चभूतवादिनः, तृतीया ईश्वरकारणिकाः, चतुर्था नियतीवादिनः, | पञ्चमाश्चानेकान्तवादिनो जैनभिक्षवः । तत्राऽऽद्याश्चत्वारः स्वयं कामभोगेषु सक्ता नृपमुद्धर्तुं नाऽशक्नुवन् । जैनभिक्षवस्तु स्वयं कामभोगेष्वसक्ताः सन्तो नृपमुद्धृतवन्तः ।
द्वितीयमध्ययनं क्रियास्थानम् - अत्र त्रयोदश क्रियास्थानानि वर्णितानि, तद्यथा - (१) अर्थदण्डः, (२) अनर्थदण्डः, | (३) हिंसादण्डः, (४) अकस्माद्दण्डः, (५) दृष्टिविपर्यासदण्डः, (६) मृषावादप्रत्ययिकदण्डः, (७) अदत्तादानप्रत्ययिकदण्डः, RI (८) आध्यात्मिकदण्डः, (९) मानप्रत्ययिकदण्डः, (१०) मित्रदोषप्रत्ययिकदण्डः, (११) मायाप्रत्ययिकदण्डः, (१२)
| लोभप्रत्ययिकदण्डः, (१३) ईर्याप्रत्ययिकदण्डश्च । आद्यानां द्वादशानां क्रियास्थानानां फलं संसारः । त्रयोदशस्य क्रियास्थानस्य
॥१४॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 480