Book Title: Suyagadang Suttam Part 02
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 13
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥१३॥ | न प्राप्ता । ततोऽनेकहस्तलिखितप्रतिसाहाय्येन मया श्रीसूत्रकृताङ्गसूत्रद्वितीय श्रुतस्कन्धचूणि: संशोधित । मया स्वक्षयोपशमानुसारेणा स्याश्चूर्णेः संशोधनार्थं प्रयतितम् । तथाप्यनेकस्थलेषु कदाचित्सम्पूर्णा संशुद्धिर्न जाता स्यात् । तत्र बहुश्रुतैविद्वद्भिरस्याः | संशोधनार्थं प्रयतनीयम् । यत्र यत्र चूर्णिगत: पाठो ममाऽशुद्धोऽभात् शुद्धश्च पाठो मया नोपलब्धस्तत्र तत्र स पाठो मया [] | इति चिह्नमध्ये प्रक्षिप्त: । मया सम्भावितो नूतन: पाठो मया ( ) इति चिह्नमध्ये न्यस्तः । अस्याचुणे: संशोधने उपयुक्तानां हस्तलिखितप्रतीनां परिचय एवं ज्ञेयः - (१) A सज्ञकेयं प्रतिः पत्तनस्थश्रीवाडिपार्श्वनाथजैनज्ञानालयसत्का । अस्यां लेखनसंवत्सरो नोपलभ्यते । B सझकेयं प्रतिः पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानालयसत्का । अस्यां लेखनसंवत्सरो नोपलभ्यते । C सञकेयं ताडपत्रीया हस्तलिखितप्रतिः राजनगरस्थ-श्रीलालभाइदलपतभाइभारतीयसंस्कृतिविद्यामन्दिरसत्का लिखिता वि.सं. १४९१ वर्षे । D सञकेयं प्रतिः पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानालयसत्का लिखिता वि.सं. १५३८ वर्षे । (५) F सञ्जकेयं प्रतिः पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानालयसत्का लिखिता वि.सं. १४९४ वर्षे । (६) F सञकेयं प्रतिः पूणेस्थभाण्डारकरइन्स्टीट्यूटसत्का । अस्यां लेखनसंवत्सरो नोपलभ्यते । (७) G सञकेयं प्रतिः पूणेस्थभाण्डारकरइन्स्टीट्यूटसत्का । अस्यां लेखनसंवत्सरो नोपलभ्यते । SM830 ॥१३॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 480