Book Title: Subodh Sanskrit Mandirant Praveshika Part 01
Author(s): Ramkrishna Gopal Bhandarkar
Publisher: Divya Darshan  Trust

View full book text
Previous | Next

Page 229
________________ 3.विसर्गसंधि ૧. એ પછી વિસર્ગ + ઘોષ કે ન આવે તો વિસર્ગ(:) નો થાય છે. તે પૂર્વના ન માં भणी ४di ओ थाय छे. ह.. रामः गच्छति = रामो गच्छति । रामः अटति = रामोऽटति । २. अ५७ विस + अ सिवायनो ओ७५९। स्व२ = विसर्ग लोपाय छे. Ed. रामः आगच्छति = राम आगच्छति । रामः इति = राम इति । 3. अ, आ सिवायनो ओ५९। स्व२ ५छविस + घोष स्व२ मावे तो विसनो - राय छे. ६.त. हरिः + आगच्छति = हरिरागच्छति । हरिः + गच्छति = हरिर्गच्छति । ४. आ ५७ विस[ + स्वर : घोष = विसर्ग सोपाय. El.d. बालाः + आगच्छन्ति = बाला आगच्छन्ति । . बालाः + गच्छन्ति = बाला गच्छन्ति। ... ५. विस)[ + च्, छ, ट्, ठ्, त्, थ् मापे तो मनुश्, ए, म थाय छे... ह.त. बालः + चलति = बालश्चलति । बालः + टीकते = बालष्टीकते । बालः + तरति = बालस्तरति । ६. विस[ + श्, ए, स् मापे तो विसर्ग + श्, ए, स् तथा विल्पे श्, ए, स् + श्, ष्, स् थाय छे. El.d. नृपः + शास्ति = नृपःशास्ति । नृपश्शास्ति। बाल: + षट्कोणम् = बालःषट्कोणम् । बालष्षट्कोणम् । बालः + सरति = बालःसरति । बालस्सरति । ७. भोः + घोष : स्व२ = विसर्ग सोपाय छे... Eu.त. भोः + भोः + भव्याः = भो भो भव्याः । भोः + नृत्यम् = भो नृत्यम् । ८. सः, एषः + अ सिवायनो [ = विस[दोपाय छे. Ed. सः, एषः + आगच्छति = स, एष आगच्छति । सः, एषः + गच्छति = स, एष गच्छति । विद्याधनं सर्वधनप्रधानम् । - सर्वधनमा विद्या-धन प्रधान छे. હક સુબોધ સંસ્કૃતમાર્ગોપદેશિકા છે ૨૧૬ ક . ૪૬ નિયમાવલિ

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242